बृहस्पतिस्मृतिः - अभ्युपेत्याशुश्रूषा

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अदेयादिकं आख्यातं भृतानां उच्यते विधिः ।
शुश्रूषां अभ्यूपेत्यैतत्पदं आदौ निगद्यते ॥१॥
अभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते ।
अशुश्रूषाभ्युपेत्यैतद्विवादपदं उच्यते ॥२॥
वेतनस्यानपाकर्म तदर्थं स्वामिपालयोः ।
क्रमशः कल्प्यते वादो भृतभेदत्रयं त्विदम् ॥३॥
अनेकधा त्वभिहिता जातिकर्मानुरूपतः ।
विद्याविज्ञानकामार्थ निमित्तेन चतुर्विधा ॥४॥
एकैकः पुनरेतेषां क्रियाभेदात्प्रभिद्यते ॥५॥
विद्या त्रयी समाख्याता ऋग्यजुःसामलक्षणा ।
तदर्थं गुरुशुश्रूषां प्रकुर्याच्च प्रचोदिताम् ॥६॥
विज्ञानं उच्यते शिल्पं हेमरूप्यादिसंस्कृतिः ।
नृत्यादिकं च तत्प्राप्तं कुर्यात्कर्म गुरोर्गृहे ॥७॥
यो भुङ्क्ते परदासीं तु स ज्ञेयो वडबाभृतः ।
कर्म तत्स्वामिनः कुर्याद्यथान्नेन भृतो नरः ॥८॥
बहुधार्थभृतः प्रोक्तस्तथा भागभृतोऽपरः ।
हीनमध्योत्तमत्वं च सर्वेषां एव चोदितम् ॥९॥
दिनमासार्धषण्मास त्रिमासाब्दभृतस्तथा ।
कर्म कुर्यात्प्रतिज्ञातं लभते परिभाषितम् ॥१०॥
भृतकस्त्रिविधो ज्ञेय उत्तमो मध्यमोऽधमः ।
शक्तिभक्त्यनुरूपैः स्यादेषां कर्माश्रया भृतिः ॥११॥
उत्तमस्त्वायुधीयोऽत्र मध्यमस्तु कृषीवलः ।
अधमो भारवाहः स्यादित्येष त्रिविधो भृतः ॥१२॥
आयुधी तूत्तमः प्रोक्तो मध्यमस्तु कृषीवलः ।
भारवाहोऽधमः प्रोक्तस्तथा च गृहकर्मकृत् ॥१३॥
द्विप्रकारो भोगभृतः कृषिगोजीविनां स्मृतः ।
जातसस्यात्तथा क्षीरात्स लभेत न संशयः ॥१४॥
शुभकर्मकरा ह्येते चत्वारः समुदाहृताः ।
चत्वारः शिष्योऽन्तेवासी भृतकः कर्मकरश्च ।
जधन्यकर्मभाजस्तु शेषा दासास्त्रिपञ्चकाः ॥१५॥
कर्मापि द्विविधं प्रोक्तं अशुभं शुभं एव च ।
अशुभं दासकर्मोक्तं शुभं कर्मकरे स्मृतम् ॥१६॥
गृहद्वाराशुचिस्थान रथ्यावस्करशोधनम् ।
गृह्याङ्गस्पर्शनोच्छिष्ट विण्मूत्रग्रहणोज्झनम् ॥१७॥
गच्छतः स्वामिनः स्वाङ्गैरुपस्थानं अथान्ततः ।
अशुभं कर्म विज्ञेयं शुभं अन्यदतः परम् ॥१८॥
ततः प्रभृति वक्तव्यः स्वाम्यनुग्रहपालितः ।
भोज्यान्नोऽथ प्रतिग्राह्यो भवत्यभिमतः सताम् ॥१९॥
आविद्याग्रहणाच्शिष्यः शुश्रूषेत्प्रयतो गुरुम् ।
तद्वृत्तिर्गुरुदारेषु गुरुपुत्रे तथैव च ॥२०॥
समावृत्तश्च गुरवे प्रदाय गुरुदक्षिणाम् ।
प्रतियाति गृहानेषा शिष्यवृत्तिरुदाहृतः ॥२१॥
अत्र पुर्वश्चतुर्वर्गो दासत्वान्न विमुच्यते ।
प्रसादात्स्वामिनोऽन्यत्र दास्यं एषां क्रमागतम् ॥२२॥
विक्रीणीते स्वतन्त्रो यः समात्मानं नराधमः ।
स जघन्यतमस्त्वेषां सोऽपि दास्यान्न मुच्यते ॥२३॥
दासेनोढा त्वस्वदासी या सोऽपि दासीत्वं आप्नुयात् ।
यस्माद्भर्ता प्रभुस्तस्याः स्वाम्यधीनप्रभुर्यतः ॥२४॥
दासीसुताश्च ये जाताः तस्याः पत्या परेण वा ।
उत्पादको यदि स्वामी न दासीं कारयेत्प्रभुः ॥२५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP