बृहस्पतिस्मृतिः - निक्षेपः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


ऋणादानं प्रयोगादि दापनान्तं प्रकीर्तितम् ।
निक्षेपस्याधुना सम्यग् विधानं श्रूयतां इति ॥१॥

१ औपनिधिकम्पृष्ठ १२०)
अनाख्यातं व्यवहितं असंख्यातं अदर्शितम् ।
मुद्राङ्कितं च यद्दत्तं तदोपनिधिकं स्मृतम् ॥२॥

२ न्यासस्वरूपम्
राजचौरारातिभयाद्दायादानां च वञ्चनात् ।
स्थाप्यतेऽन्यगृहे द्रव्यं न्यासस्तत्परिकीर्तितम् ॥३॥

३ स्थापनप्रकारः
स्थानं गृहं स्थलं चैव तदृणं विविधान्गुणान् ।
सत्यं शौचं बन्धुजनं परीक्ष्य स्थापयेन्निधिम् ॥४॥

४ तस्य द्वैविध्यम्
स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये ॥५॥
समाक्षिकं रहोदत्तं द्विविधं तदुदाहृतम् ।
पुत्रवत्परिपाल्यं तु विनश्यत्यनवेक्षया ॥६॥

५ निक्षेपादिरक्षणं यत्नेन कर्तव्यम्
ददतो यद्भवेत्पुण्यं हेमकुप्याम्बरादिकम् ।
तत्स्यात्पालयतो न्यासं तथा च शरणागतम् ॥७॥
भर्तुर्द्रोहे यथा नार्याः पुंसः पुत्रसुहृद्वधे ।
दोषो भवेत्तथा न्यासे भक्षितोपेक्षिते नृणाम् ॥८॥
न्यासद्रव्यं न गृह्णीयात्तन्नाशस्त्वयशःकरः ।
गृहीतं पालयेद्यत्नात्सकृद्याचितं अर्पयेत् ॥९॥
स्थापितं येन विधिना येन यच्च विभावितम् ।
तथैव तस्य दातव्यं अदेयं प्रत्यनन्तरम् ॥१०॥

६ निक्षेपनाशे व्यवस्था
देवराजोपघातेन यदि तन्नाशं आप्नुयात् ।
ग्रहीतृद्रव्यसहितं तत्र दोषो न विद्यते ॥११॥
भेदेनोपेक्षया न्यासं ग्रहीता यदि नाशयेत् ।
याच्यमानो न दद्याद्वा दाप्यस्तत्सोदयं भवेत् ॥१२॥

७ तस्य भोगदण्डः
न्यासद्रव्येण यः कश्चित्साधयेत्कार्यं आत्मनः ।
दण्ड्यः स राज्ञो भवति दाप्यस्तच्चापि सोदयम् ॥१३॥

८ अपह्नवे निर्णयः
गृहीत्वापह्नुते यश्च साक्षिभिः शपथेन वा ।
विभाव्य दापयेन्न्यासं तत्समं विनयं तथा ॥१४॥
रहो दत्ते निधौ यत्र विसंवादः प्रजायते ।
विभावकं तत्र दिव्यं उभयोरपि च स्मृतम् ॥१५॥
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥१६॥
समुद्रे नाप्नुयात्किंचिद्यदि तस्मान्न संहरेत् ॥१७॥
अन्वाहिते याचितके शिल्पिन्यासे सबन्धके ।
एष एवोदितो धर्मस्तथा च शरणागते ॥१८॥
यस्तु संस्क्रियते न्यासो दिवसैः परिनिष्ठितैः ।
तदूर्ध्व स्थापयञ् शिल्पी दाप्यो दैवहतोऽपि तत् ॥१९॥
याचितं स्वाम्यनुज्ञातं प्रददन्नापराध्नुयात् ॥२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP