बृहस्पतिस्मृतिः - क्रियापादः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


शोधिते लिखिते सम्यगिति निर्दोष उत्तरे ।
प्रत्यर्थिनोऽर्थिनो वापि क्रिया कारणं इष्यते ॥१॥
ये तु तिष्ठन्ति करणे तेषां सभ्यैर्विभावना ।
कथयित्वोत्तरं सम्यग्दातव्यैकस्य वादिनः ॥२॥

१ प्रमाणानां बलाबलम्
प्रतिज्ञां भावयेद्वादी प्रत्यर्थी कारणं तथा ।
प्राग्वृत्तवादी विजयं जयपत्त्रेण भावयेत् ॥३॥
पूर्वपादे विलिखितं यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ॥४॥
श्रुत्वा पूर्वोत्तरं सभ्यैर्निर्दिष्टा यस्य भावना ।
विभावयेत्प्रतिज्ञातं सोऽखिलं लिखितादिना ॥५॥
द्विप्रकारा क्रिया प्रोक्ता मानुषीइ दैविकी तथा ।
एकैकानेकधा भिन्ना ऋषिभिस्तत्त्ववेदिभिः ॥६॥
साक्षिणो लिखितं भुक्तिर्मानुषं त्रिविधं स्मृतम् ।
धटाद्या धर्मजान्ता तु दैवी नवविधा क्रिया ॥७॥
साक्षिलेख्यानुमानं च मानुषी त्रिविधा क्रिया ।
साक्षी द्वादश भेदस्तु लिखितं त्वष्टधा स्मृतम् ॥८॥
अनुमानं त्रिधा प्रोक्तं नवधा दैविकी क्रिया ।
प्रथमे वा तृतीये वा प्रमाणं दैवमानुषम् ॥९॥
उत्तरे स्याच्चतुर्थे तु ससाक्षिजयपत्रकम् ।
ऋणादिकेषु कार्येषु कल्पयेन्मानुषीं क्रियाम् ॥१०॥
प्राङ्न्याये प्रत्यवस्कन्दे प्रत्यर्थी साधयेत्स्वयम् ।
उत्तरार्थं प्रतिज्ञार्थं अर्थी मिथ्योत्तरे पुनः ॥११॥
क्रिया न दैविकी प्रोक्ता विद्यमानेषु साक्षिषु पृष्ठ ४७ ।
लेख्ये च सति वादेषु न स्याद्दिव्यं न साक्षिणः ॥१२॥
वाक्पारुष्ये महीवादे निषिद्धा दैविकी क्रिया ।
प्रदातव्या प्रयत्नेन साहसेषु चतुर्ष्वपि ॥१३॥
नृपद्रोहे साहसे च कल्पयेद्दैविकीं क्रियाम् ॥१४॥
मणिमुक्ताप्रवालानां कूटहृत्पाशहारकः ।
हिंसकोऽन्याङ्गनासेवी परीक्ष्यः शपथैः सदा ॥१५॥
महापापाभिशापेषु निक्षेपे हरणे तथा ।
दिव्यैः कार्यं परीक्षेत राजा सत्स्वपि साक्षिषु ॥१६॥
लिखिते साक्षिवादे च संदिग्धिर्जायते यदि ।
अनुमाने च संभ्रान्ते तत्र दिव्यं विशोधनम् ॥१७॥
द्यूते समाह्वये चैव विवादे समुपस्थिते ।
साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेखकम् ॥१८॥
यथालाभोपपन्नैस्तैर्निर्णयं कारयेन्नृपः ।
प्रकान्ते साहसे वादे पारुष्ये दण्डवाचिके ।
बलोद्भूतेषु कार्येषु साक्षिणो दिव्यं एव च ॥१९॥
ऋणे लेख्यं साक्षिणो वा युक्तिलेशादयोऽपि वा ।
दैविकी वा क्रिया प्रोक्ता प्रजानां हितकाम्यया ॥२०॥
चिरन्तनोपांशुकृते चिरनष्टेषु साक्षिषु ।
प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् ॥२१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP