सुभाषितावलि - सुभाषित ८०१ - ८५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०८०१-१ हे बालचम्पकतरो तरुणीकपोल-
०८०१-२ लावण्यचुम्बनसुखोचितचारुपुष्प  ।
०८०१-३ किं पुष्पितेन विजहीह विकासहास-
०८०१-४ मुद्दामपामरगणा मरुभूमिरेषा  ॥
०८०२-१ अन्तःप्रतप्तमरुसैकतदह्यमान-
०८०२-२ मूलस्य चम्पकतरोः क्व विकासचिन्ता  ।
०८०२-३ प्रायो भवत्यनुचितस्थितिदेशभाजां
०८०२-४ श्रेयः स्वजीवपरिपालनमात्रमेव  ॥
०८०३-१ दौर्जन्यमात्मनि परं प्रथितं विधात्रा
०८०३-२ भूर्जद्रुमस्य विफलत्वसमर्पणेन  ।
०८०३-३ किं चर्मभिर्निशितशस्त्रशतावकृत्तैर्-
०८०३-४ आशां न पूरयति सोर्थिपरम्पराणां  ॥  
०८०३-५ किं कण्टकैकरसिकेन फलद्विषा किं
०८०३-६ वैरस्यसीमनि किमु स्थिरकौतुकेन  ।
०८०३-७ छायाविलासविमुखेन सतां किमङ्ग
०८०३-८ छात्रा खलेन खदिरद्रुम एष सृष्टः  ॥
०८०५-१ लब्धं चिरादमृतवत्किममृत्यवे स्याद्-
०८०५-२ दीर्घं रसायनवदायुरुत प्रदद्यात् ।
०८०५-३ एतत्फलं यदयमध्वगशापदग्धः
०८०५-४ स्तब्धः फलं फलति वर्षशतेन तालः  ॥
०८०६-१ हे वृक्ष शोभित महाफलभारलक्ष्म्या
०८०६-२ क्षुत्तापशान्तिजनकैकजगत्प्रसिद्ध  ।
०८०६-३ त्वत्तो मया कथमपीदमधो निरस्तम्-
०८०६-४ एकं फलं शकुनिखण्डितमल्पमाप्तं  ॥
०८०७-१ अत्यन्तशीतलतया सुभगस्वभाव
०८०७-२ सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः  ।
०८०७-३ छायार्थिनामपि पुनर्विकटद्विजिह्व-
०८०७-४ सङ्गेन चन्दन विषद्रुमनिर्विशेषः  ॥
०८०८-१ कथमियति वनान्ते कश्चिदेको न तादृग्-
०८०८-२ वरवनतरुरुच्चैः पुष्पवल्लीफलाढ्यः  ।
०८०८-३ जगदसुखविधातुर्दग्धधातुर्नियोगाद्-
०८०८-४ धवखदिरपलाशाः केवलं वृद्धिभाजः  ॥
०८०९-१ शाखासंततिसंनिरुद्धगगनाभोगस्य लब्ध्वा तरोश्-
०८०९-२ छायां यस्य भविद्भिरेव शमिता घर्मापदोनेकशः  ।
०८०९-३ भोः पान्था ननु दृश्यतां विधिगतिस्तस्यैव कालक्षय-
०८०९-४ प्रक्षीणस्य तलेद्य तप्तसिकताङ्गारैवः परं दह्यते  ॥
०८१०-१ चित्रैर्यस्य पतित्त्रिभिर्दशदिशो भ्रान्त्वा समेतैः सुखं
०८१०-२ विश्रान्तं शयितं प्रभुक्तमुषितं स्कन्धे फलैः प्रश्रिते  ।
०८१०-३ तस्यैवोन्मथितस्य दुष्टकरिणा मार्गद्रुमस्याधुना
०८१०-४ कारीषाय कषन्ति शोषपरुषां गोपालबालास्त्वचं  ॥
०८११-१ संतोषः किमशक्तता किमथवा तस्मिन्नसंभावना
०८११-२ शोभैवाथ च काननिस्थितिरियं प्रद्वेष एवाथवा  ।
०८११-३ आस्तां खल्वनुरूपया सफलया पुष्पश्रिया दुर्विधे
०८११-४ संबन्धोननुरूपयापि न कृतः किं चन्दनस्य त्वया  ॥
०८१२-१ सन्मूलः प्रथिन्नतिर्घनलसच्छायः स्थितः सत्पथे
०८१२-२ सेव्यः सद्भिरितीदमाकलयता तालोध्वगेनाश्रितः  ।
०८१२-३ पुंसः शक्तिरियत्यसौ स तु फलेदद्याथवा श्वोथवा
०८१२-४ काले क्वाप्यथवा कदाचिदथवा नेत्यत्र वेधाः प्रभुः  ॥
०८१३-१ यज्जातोसि चतुष्पथे घनलसच्छायोसि किं छायया
०८१३-२ संयुक्तः फलितोसि किं यदि फलैः पूर्णोसि किं संनतः  ।
०८१३-३ हे सद्वृक्ष सहस्व संप्रति सखे शाखाशिखाकर्षण-
०८१३-४ क्षोभामोटनभञ्जनानि जनतः स्वैरेव दुश्चोष्टितैः  ॥
०८१४-१ सुस्कन्धस्य विसारिसौरभगुणाक्रान्ताखिलाशस्य ते
०८१४-२ तन्वीचारुपयोधरान्तरकृतस्पर्शस्य गोप्याकृतेः  ।
०८१४-३ दोषः कोपि भुजंगसंगमकृतः प्रोद्गूत एषोधुना
०८१४-४ येन त्वां परिहृत्य चन्दनतरो यान्त्यध्वगा दूरतः  ॥
०८१५-१ छिन्नस्तप्तसुहृत्स चन्दनतरुर्यूयं पलाय्यागता
०८१५-२ भोगाभ्याससुखासिकाः प्रतिदिनं ता विस्मृतास्तत्र वः  ।
०८१५-३ दंष्ट्राकोटिविषोल्कया प्रतिकृतं तस्य प्रहर्तुर्न चेत्-
०८१५-४ किं तेनैव सह स्वयं न निधनं याताःस्थ भो भोगिनः  ॥
०८१६-१ त्वन्मूले पुरुषायुषं गतमिदं कालेन संशष्यतां
०८१६-२ क्सोदीयांसमपि क्षणं परमतः शक्तिः कुतः प्राणितुं  ।
०८१६-३ तत्स्वस्त्यस्तु विवृद्धिमेहि महतीमद्यापि का नस्त्वरा
०८१६-४ कल्याणैः फलितासि तालविटपिन्पुत्रेषु पौत्रेषु वा  ॥
०८१७-१ छायास्यैव घनासुगन्धिरयमेवापन्नतापच्छिदा-
०८१७-२ मग्रेस्यैव गुणग्रहः सगुणता किं चन्दनस्योच्यतां  ।
०८१७-३ आ मूलात्पुनरेषु बद्धवृतिभिर्व्यालैस्तथा दूषितो
०८१७-४ जाने येन वरं धवोथ खदिरोप्यन्योथवा न त्वयं  ॥
०८१८-१ न श्लाष्यानि फलानि पल्लवकृता छाया न वाञ्छापि सा
०८१८-२ नो पुष्पं सुमनोहरं न विहगाः शब्दामृतस्यन्दिनः  ।
०८१८-३ काकव्रातपुरीषनिर्भरजरन्मूर्तेरशुद्धात्मनो
०८१८-४ निःस्तब्धस्य तरोरधः कथमहो सृष्टोसि दुर्वेधसा  ॥
०८१९-१ नास्य स्वादुफलं न चारु कुसुमं न स्निग्धपर्णा लता
०८१९-२ न च्छाया क्लमहारिणी न च कलक्वाणास्तथा पत्रिणः  ।
०८१९-३ एषोसौ खदिरदुमः किमथवा पान्थेन दृष्टस्त्वया
०८१९-४ तत्किं पान्थ कठोरकण्टकमुखैर्गात्रक्षतार्थी भवान् ॥
०८२०-१ स्निग्धाः पल्लविनः प्रकामविटपव्याविद्धचण्डातपा
०८२०-२ नम्राः स्वादुफला समाश्रितजनक्षुत्तापविच्छेदिनः  ।
०८२०-३ दग्धास्ते तरवः प्रयान्तु पथिकास्तेष्वेव मार्गेष्वमी
०८२०-४ रूक्षाः काण्टकिनः ससर्पविवरा भूयः प्ररूढा द्रुमाः  ॥
०८२१-१ छाया नात्मन एव या कथमसावन्यस्य निष्प्रग्रहा
०८२१-२ ग्रीष्मोष्मापदि शीतलस्तलभूवि स्पन्दोनिलादेः कुतः  ।
०८२१-३ वार्ता वर्षशते गते किल फलं भावीति वार्तैव सा
०८२१-४ द्राघिम्णा मुषिताः कियच्चिरमहो तालेन बाला वयं  ॥
०८२२-१ कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाहोटकं
०८२२-२ वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते  ।
०८२२-३ वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते
०८२२-४ न च्छायापि परोपकारकृतये मार्गस्थितस्यापि से  ॥
०८२३-१ आमोदैर्मरुतो मृगाः किसलयैर्लम्बैस्त्वचा तापसाः
०८२३-२ पुष्पैः षट्चरणाः फलैः शकुनयो घर्मार्दिताश्छायया  ।
०८२३-३ स्कन्धैर्गन्धगजाश्च विश्रमरुजाः शश्वद्विभक्तास्त्वया
०८२३-४ प्राप्तस्त्वं द्रुम बोधिसत्त्वपदवीं सत्यं कुजाताः परे  ॥
०८२४-१ भ्राम्यद्भृङ्गभरावनम्रकुसुमच्योतन्मधूद्गन्धिषु
०८२४-२ च्छायावत्सु तलेषु पान्थनिवहा विश्रम्य गेहेष्विव  ।
०८२४-३ नित्यं निर्झरवारिवारिततृषस्तृप्यन्ति येषां फलैस्-
०८२४-४ ते नन्दन्तु फलन्तु यान्तु च परामत्युन्नतिं पादपाः  ॥
०८२५-१ हे हे मण्डितमार्ग मार्गविटपिञ्जीव्याः समाः शाश्वतीर्-
०८२५-२ अद्याप्यावृणु दिक्तटानि विटपैः सालैश्चुचुम्बाम्बरं  ।
०८२५-३ मूले विश्रमणाशयैव लुठिता यन्न त्वया केवलं
०८२५-४ घर्मार्तेः परिमोचिताः फलशतैर्यावद्वयं तर्पिताः  ॥
०८२६-१ वृद्धिर्यस्य तरोर्मनोरथशतैराशावता प्रार्थिता
०८२६-२ जातोसौ सरसः प्रवासिफलदः सर्वाश्रितापाश्रयः  ।
०८२६-३ नानादेशसमागतैरविदितैराक्रान्तमन्यैः खगैस्-
०८२६-४ तं लब्धावसरोपि वृद्धशकुनिर्दूरे स्थितो वीक्षते  ॥
०८२७-१ दावाग्निप्लोषदुःखं खरपवनजलक्लेशमर्काच्च तापं
०८२७-२ मातङ्गाकर्षणानि व्यसनमपि गुरु प्राप्तवन्तोपि वज्रात् ।
०८२७-३ दारुच्छायाफलानि त्वचमपि कुसुमं मञ्जरीः पल्लवान्वा
०८२७-४ नार्थिभ्यो वारयन्ति प्रतिदिवसमहो साधु वृत्तं तरूणां  ॥
०८२८-१ हंसाः पद्मवनाशया बलिभुजो गृध्राश्च मांसाशया
०८२८-२ पान्थाः स्वादुफलाशया मधुलिहः सौरभ्यगन्धाशया  ।
०८२८-३ दूरान्निष्फलरक्तपुष्पनिचयैर्निःसार रथ्योन्नते
०८२८-४ रे  रे शल्मलिपादप प्रतिदिनं के न त्वया वञ्चिताः  ॥
०८२९-१ भ्रातर्भीममरुभ्रम्श्रमशमव्यापारपारंगमं
०८२९-२ मत्वा चन्दनपादपं पथिक मा विश्रान्तये शिश्रियः  ।
०८२९-३ एतस्यान्तिकवर्तिभिर्घनविषज्वालावलीबीषणैर्-
०८२९-४ आश्वास्य स्मृतिशेषतां विषधरैर्नींतः कियन्तोध्वगाः  ॥
०८३०-१ उच्चैर्यो मधुपानलुब्धमनसां भृङ्गाङ्गनानां गणैर्-
०८३०-२ उद्गीतो रचितालयः खगकुलैर्देशान्तरादागतैः  ।
०८३०-३ आसीद्यश्व निषेवितोध्वगशतैर्ग्रीष्मोष्मतान्तिच्छिदे
०८३०-४ सोयं संप्रति दुर्मदेन दलितश्छायातरुर्दन्तिना  ॥
०८३१-१ भुक्तं स्वादुफलं कृतं च शयनं शाखाग्रजैः पल्लवैस्-
०८३१-२ त्वच्छायापरिशीतलं च सलिलं पीतं विनीतः क्लमः  ।
०८३१-३ विश्रान्तं सुचिरं ततोपि मनसा प्राप्ता परा निर्वृतिस्-
०८३१-४ त्वं सन्मार्गतरुर्वयं च पथिका भूयास्पुनः संगमः  ॥
०८३२-१ अस्त्येव भूभृतां मूर्ध्नि दिवि वा द्योततेम्बुदः  ।
०८३२-२ मरुद्भिर्भुज्यमानोपि स किमेति रसातलं  ॥
०८३३-१ अम्बुदः कृतपदो नभस्तले
०८३३-२ तोयपूरपरिपूरितोदधिः  ।
०८३३-३ गोष्पदस्य भरणेप्यशक्तिमान्-
०८३३-४ इत्यसत्यमभिदीयते कथं  ॥
०८३४-१ एतदत्र पथिकैकजीवितं
०८३४-२ पश्य शुष्यति कथं महत्सरः  ।
०८३४-३ धिङ्मुधाम्बुधर रुद्धसद्गतिर्-
०८३४-४ वर्धिता किमिह हट्टवाहिनी  ॥
०८३५-१ स्वार्थानपेक्षं जनतापशान्त्यै
०८३५-२ नित्योदिताः सन्ति पय्ॐउच्ॐई  ।
०८३५-३ विवर्षिणस्तानवगृह्णते ये
०८३५-४ सन्त्येव ते केपि महानुभावाः  ॥
०८३६-१ क्व दृष्टमन्धेन बलाहकेन
०८३६-२ घ्रातुं गवा यन्न तृणं निघृष्टं  ।
०८३६-३ महातरुर्बन्धुरिवाध्वगाना-
०८३६-४ मायात्ववश्यायकणैर्दरिद्रः  ॥
०८३७-१ उत्तुङ्गशैलशिखराश्रयणेन केचिद्-
०८३७-२ उद्दामवीचिवलिताः सरितो भवन्ति  ।
०८३७-३ अन्ये पुनर्जलकणास्तृणलोष्टपाता-
०८३७-४ दम्भ्ॐउचां पयसि न क्षयमान्पुवन्ति  ॥
०८३८-१ यत्रोषितोसि चिरकालमकिंचनः सन्-
०८३८-२ नर्णःप्रतिग्रहधनग्रहणाधमर्णः  ।
०८३८-३ निर्लज्ज गर्जसि समुद्रतटेपि तत्र
०८३८-४ धृष्टोधमस्तव समो घन नैव दृष्टः  ॥
०८३९-१ आस्यं निरस्य रसितैः सुचिरं विहस्य
०८३९-२ गात्रान्तरेषु घन वर्षसि चातकस्य  ।
०८३९-३ तच्चञ्चुकोटिकुटिलायतकंधरस्य
०८३९-४ प्राणात्ययोस्य भवतः परिहासमात्रं  ॥
०८४०-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
०८४०-२ तोयादानां तदपि जलधेर्लोकसंतापशान्त्यै  ।
०८४०-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो
०८४०-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय  ॥
०८४१-१ आक्रम्योच्चैः शिरसि वसतिर्भूभृतामुन्नतानां
०८४१-२ तोयादानं तदपि जलधेर्लोकसंतापशान्त्यै  ।
०८४१-३ दीर्घा छाया प्रकृतिमहति व्य्ॐनि चाभोगबन्धो
०८४१-४ हे हे मेघ स्पृहयति न ते कः किलेत्थं व्रताय  ॥
०८४२-१ साधूत्पातघनौघ साधु सुधियां धेयं धरायामिदं
०८४२-२ कोन्यः कर्तुमलं तवैव घटते कर्मेदृशं दुष्करं  ।
०८४२-३ सर्वस्यौपयिकानि यानि कतिचित्क्षेत्राणि तत्राशनिः
०८४२-४ सर्वानौपयिकेषु दग्धसिकतारण्येष्वपां वृष्टयः  ॥
०८४३-१ भेकैः कोटरशायिभिर्मृतमिव क्ष्मान्तर्गतं कच्छपैः
०८४३-२ पाठीनैः पृथुपङ्ककूटलुठितैर्यस्मिन्मुहुर्मूर्छितं  ।
०८४३-३ तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं
०८४३-४ येना कण्ठनिमग्नवन्यकरिणां यूथैः पयः पीयते  ॥
०८४४-१ यद्भूभृतो लघुगुणैरपि बद्धमूलम्-
०८४४-२ आपादितानि सहसैव तृणैः शिरांसि  ।
०८४४-३ अम्भ्ॐउचः प्रचुरवर्षविशृङ्खलस्य
०८४४-४ तच्चेष्टितं दुरवधारगतेर्जलस्य  ॥
०८४५-१ कृछ्राद्दत्ते विरलविरलान्वारिबिन्दून्प्रवृद्धो
०८४५-२ गर्जत्येकः सरभसतरं पश्य तन्मात्रलाभात् ।
०८४५-३ नृत्यत्यन्योप्यतुलमहिमश्लाघ्यभूमिर्न जाने
०८४५-४ मध्यादाभ्यां विपुलहृदयश्चातकः किं नु मेघः  ॥
०८४६-१ गतास्ते जीमूताः स्फुरदलिकुलश्यामवपुषः
०८४६-२ श्रिया येषां लोके स्थलजलविभागोप्यपहृतः  ।
०८४६-३ वृथा तृष्णान्धः किं भ्रमसि विधुरश्चातकशिशो
०८४६-४ शरज्जीमूतोयं कुत इह पयोबिन्दुरपि ते  ॥
०८४७-१ पश्यामः किमयं विचेष्टत इति स्वल्पाभ्रसिद्धिक्रियैर्-
०८४७-२ दर्पाद्दूरमुपेक्षितेन बलवत्कर्मेरितैर्मन्त्रिभिः  ।
०८४७-३ लब्धात्मप्रसरेण रक्षितुमथाशक्येन मुक्त्वाशनिं
०८४७-४ स्फीतस्तावदहो घनेन रिपुणा दग्धो गिरिग्रामकः  ॥
०८४८-१ गर्जित्वा बहु संनिरुध्य गगनं प्रच्छाद्य दिङ्मण्डलं
०८४८-२ संपाद्योद्दलितेन्द्रनीलशकलश्यामाभिरामं वपुः  ।
०८४८-३ प्राप्ते वारिधरागमेपि सलिलं तत्त्यक्तमम्भ्ॐउचा
०८४८-४ चञ्चूश्रातकपोतकस्य सकला सिक्ता न येन स्वयं  ॥
०८४९-१ अत्रोत्पातघनेन मन्त्रिविकले शून्याम्बरव्यापिना
०८४९-२ धृष्टस्वप्रकृतिक्रियासमुचिते ग्रामे तथा जृम्भितं  ।
०८४९-३ रथ्याकर्दमवाहिनामतिशुचिस्वच्छात्मनामन्तरं
०८४९-४ नाप्यज्ञायि जनैर्यथौघपयसां स्त्रोतोजलानामपि  ॥
०८५०-१ रे मेघाः स्वशरीरदानगुरु किं बौद्धं यशो न श्रुतं
०८५०-२ यष्माभिः किमु पारिजातचरितं नाकर्णितं वा क्वचित् ।
०८५०-३ येनैतत्सुखलभ्यमम्बु ददतां युष्माकमुद्गर्जतां
०८५०-४ नो लज्जाप्यभिजायतेतिरभसाद्व्य्ॐन्युद्धतं धावतां  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP