सुभाषितावलि - सुभाषित १५१ - २००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०१५१-१ दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमुपयाति  ।
०१५१-२ दर्शयितव्यं तस्मान्मत्सरिमनसः प्रयत्नेन  ॥
०१५२-१ गणयन्ति नापशब्दं न वृत्तभङ्गं क्षतिं न चार्थस्य  ।
०१५२-२ रसिकत्वेनाकुलिता वेश्यापतयः कुकवयश्च  ॥
०१५३-१ विपुलहृदयाभियोग्ये खिद्यति काव्ये जडो न मौर्ख्ये स्वे  ।
०१५३-२ निन्दति कञ्चुकमेव प्रायः शुष्कस्तना नारी  ॥
०१५४-१ ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यं  ।
०१५४-२ पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति  ॥
०१५५-१ व्याख्यातुमेव केचित्कुशलाः शास्त्रं प्रयोक्तुमलमन्ये  ।
०१५५-२ उपनामयति करोन्नं रसांस्तु जिह्बैव जानाति  ॥
०१५६-१ जिवित इव कण्ठगते सूक्ते दुःखासिका कवेस्तावत् ।
०१५६-२ नयनविकासविधायी सचेतनाभ्यागमो यावत् ॥
०१५७-१ प्रतीयमानं पुनरन्यदेव
०१५७-२ वस्त्वस्ति वाणीषु महाकवीनां  ।
०१५७-३ यत्तत्प्रसिद्धावयवातिरिक्त-
०१५७-४ माभाति लावण्यमिवाङ्गनासु  ॥
०१५८-१ कवेरभिप्रायमशब्दगोचरं
०१५८-२ स्फुरन्तमार्द्रेषु पदेषु केवलं  ।
०१५८-३ वदद्भिरङ्गैः कृतर्ॐअविक्रियैर्-
०१५८-४ जनस्य तूष्णींभवतोयमञ्जलिः  ॥
०१५९-१ सहृदयाः कविगुम्फनिकासु ये
०१५९-२ कतिपयास्त इमे न विशृङ्खलाः  ।
०१५९-३ रसमयीषु लतास्विव षट्पदा
०१५९-४ हृदयसारजुषो न मुखस्पृशः  ॥
०१६०-१ ख्याता नराधिपतयः कविसंश्रयेण
०१६०-२ राजाश्रयेण च गताः कवयः प्रसिद्धिं  ।
०१६०-३ राज्ञा समोस्ति न कवेः परमोपकारी
०१६०-४ राज्ञो न चास्ति कविना सदृशः सहायः  ॥
०१६१-१ चेतःप्रसादजननः विबुद्धोत्तमानाम्-
०१६१-२ आनन्दि सर्वरसयुक्तमतिप्रसन्नं  ।
०१६१-३ काव्यं खलस्य न करोति हृदि प्रतिष्ठां
०१६१-४ पीयूषपानमिव वक्त्रविवर्ति राहोः  ॥
०१६२-१ बद्धा यदर्पणरसेन विमर्दपूर्वम्-
०१६२-२ अर्थान्कथं झटिति तान्प्रकृतान्न दद्युः  ।
०१६२-३ चौरा इवातिमृदवो महतां कवीनाम्-
०१६२-४ अर्थान्तराण्यपि हठाद्वितरन्ति शब्दाः  ॥
०१६३-१ तत्किं काव्यमनल्पपीतमधुवत्कुर्यान्न यद्धृद्गतं
०१६३-२ मात्सर्यावृतचेतसां रसवशादप्युद्गतिं ल्ॐअसु  ।
०१६३-३ कम्पं मूर्ध्नि कपोलयुग्ममरुणं बाष्पाविले लोचने
०१६३-४ अध्यारोपितवस्तुकीर्तनपरं वाचः करालम्बनं  ॥
०१६४-१ ये तावत्स्वगुणोपबृंहितधियस्तेषामरण्यं जगद्-
०१६४-२ येप्येते कृतमत्सराः परगुणं स्वप्नेपि नेच्छन्ति ते  ।
०१६४-३ अन्येषामनुरागिणां क्वचिदपि स्निग्धं मनो निर्वृता-
०१६४-४ वित्थं यान्तु तपोवनानि महतां सूक्तानि मन्येधुना  ॥
०१६५-१ या साधूनिव साधुवादमुखरान्मात्सर्यमूकानपि
०१६५-२ प्रोच्चैर्नो कुरुते सतां मतिमतां दृष्टिर्न सा वास्तवी  ।
०१६५-३ या याताः श्रुतिगोचरं च सहसा हर्षोल्लसत्कंधरास्-
०१६५-४ तिर्यञ्चोपि न मुक्तशष्पकवलास्ताः किं कवीनां गिरः  ॥
०१६६-१ स्वेच्छाभङ्गुरभाग्यमेघतडितः शक्या न रोद्धुं श्रियः
०१६६-२ प्राणानां सततं प्रयाणपटहश्रद्धा न विश्राम्यति  ।
०१६६-३ त्राणं येत्र यश्ॐअये वपुषि वः कुर्वन्ति काव्यामृतैस्-
०१६६-४ तानाराध्यपदे विधत्त सुकवीन्निर्गर्वमुर्वीश्वराः  ॥
०१६७-१ हे राजानस्त्यजत सुकविप्रेमबन्धे विरोधं
०१६७-२ शुद्धा कीर्तिः स्फुरति भवतां नूनमेतत्प्रसादात् ।
०१६७-३ तुष्टैर्बद्धं तदलघु रघुस्वामिनः सच्चरित्रं
०१६७-४ रुष्टैर्नीतस्त्रिभुवनजयी हास्यमार्गं दशास्यः  ॥
०१६८-१ नमो नमः काव्यरसाय तस्मै
०१६८-२ निषिक्तमन्तः पृषतापि यस्य  ।
०१६८-३ सुवर्णतां वक्त्रमुपैति साधोर्-
०१६८-४ दुर्वर्णतां याति च दुर्जनस्य  ॥
०१६९-१ अज्ञातपाण्डित्यरहस्यमुद्रा
०१६९-२ ये काव्यमार्गे दधतेभिमानं  ।
०१६९-३ ते गारुडीयाननधीत्य मन्त्रान्-
०१६९-४ हालाहलास्वादनमारभन्ते  ॥
०१७०-१ सरस्वतीमातुरभूच्चिरं न यः
०१७०-२ कवित्वपाण्डित्यघनस्तनंधयः  ।
०१७०-३ कथं स सर्वाङ्गमनाप्तसौष्ठवो
०१७०-४ दिनाद्दिनं प्रौढिविशेषमश्नुते  ॥
०१७१-१ वितीर्णशिक्षा इव हृत्पदस्थ-
०१७१-२ सरस्वतीवाहनराजहंसैः  ।
०१७१-३ ये क्षीरनीरप्रविभागदक्षा
०१७१-४ विवेकिनस्ते कवयो जयन्ति  ॥
०१७२-१ काव्यामृतं दुर्जनराहुनीतं
०१७२-२ प्राप्यं भवेन्नो सुमोनजनस्य  ।
०१७२-३ सच्चक्रमव्याजविराजमानत्-
०१७२-४ ऐक्ष्ण्यप्रकर्षं यदि नाम न स्यात् ॥
०१७३-१ विना न साहित्यविदापरत्र
०१७३-२ गुणः कथंचित्प्रथते कवीनां  ।
०१७३-३ आलम्बते तत्क्षणमम्भसीव
०१७३-४ विस्तारमन्यत्र न तैलबिन्दुः  ॥
०१७४-१ अत्यर्थवक्रत्वमनर्थकं या
०१७४-२ शून्या तु सर्वान्यगुणैर्व्यनक्ति  ।
०१७४-३ अस्पृश्यतादूषितया तया किं
०१७४-४ तुच्छश्वपुच्छच्छटयेव वाचा  ॥
०१७५-१ नीचस्तनोत्वश्रु नितान्तकार्ष्ण्यं
०१७५-२ पुष्णातु साधर्म्यभृदञ्जनेन  ।
०१७५-३ विना तु जायेत कथं तदीय-
०१७५-४ क्षोदेन सारस्वतदृक्प्रसादः  ॥
०१७६-१ अर्थोस्तिचेन्न पदशुद्धिरथास्ति सापि
०१७६-२ नो रीतिरस्ति यदि सा घटना कुतस्त्या  ।
०१७६-३ साप्यस्ति चेन्न नववक्रगतिस्तदेतद्-
०१७६-४ व्यर्थं विना रसमहो गहनं कवित्वं  ॥
०१७७-१ श्लाघ्यैव वक्रिमगतिर्घनदार्ढ्यबन्धोस्-
०१७७-२ तस्याः कविप्रवरसूक्तिधनुर्लतायाः  ।
०१७७-३ कर्णान्तिकप्रणयभाजि गुणे यदीये
०१७७-४ चेतांसि मत्सरवतां झटिति त्रुटन्ति  ॥
०१७८-१ यातास्ते रससारसंग्रहविधिं निष्पीड्य निष्पीड्य ये
०१७८-२ वाक्तत्वेक्षुलतां पुरा कतिपये तत्त्वस्पृशश्चक्रिरे  ।
०१७८-३ जायन्तेद्य यथायथं तु कवयस्ते तत्र संतन्वते
०१७८-४ येनुप्रासकठोरचित्रयमकश्लेषादिशल्कोच्चयं  ॥
०१७९-१ परश्लोकान्स्तोकाननुदिवसमभ्यस्य ननु ये
०१७९-२ चतुष्पादीं कुर्युर्बहव इह ते सन्ति कवयः  ।
०१७९-३ अविच्छिन्नोद्गच्छज्जलधिलहरीरीतिसुहृदः
०१७९-४ सुहृद्या वैशद्यं दधति किल केषाम्चन गिरः  ॥
०१८०-१ हेम्नो भारशतानि वा मदमुचां वृन्दानि वा दन्तिनां
०१८०-२ श्रीहर्षेण समर्पितानि गुणिने बाणाय कुत्राद्य तत् ।
०१८०-३ या बाणेन तु तस्य सूक्तिविसरैरुट्टङ्किताः कीर्तयस्-
०१८०-४ ताः कल्पप्रलयेपि यान्ति न मनाङ्मन्ये परिम्लानतां  ॥
०१८१-१ धन्याः शूचीनि सुरभीणि गुण्ॐभितानि
०१८१-२ वाग्वीरुधः स्ववदनोपवनोद्गतायाः  ।
०१८१-३ उच्चित्य सूक्तिकुसुमानि सतांविविक्त-
०१८१-४ वर्णानि कर्णपुलिनेष्ववतंसयन्ति  ॥
०१८२-१ तेनन्तवाङ्मयमहार्णवदृष्टपाराः
०१८२-२ सांयात्रिका इव महाकवयो जयन्ति  ।
०१८२-३ यत्सूक्तिपेलवलवङ्गलवैर्वैमि
०१८२-४ सन्तः सदः सुवदनान्यधिवासयन्ति  ॥
०१८३-१ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धुर्-
०१८३-२ एकश्चकास्ति कविता सविता द्वितीयः  ।
०१८३-३ शंसन्ति यस्य महिमातिशयं शिरोभिः
०१८३-४ पादग्रहं विदधतः पृथिवीभृतोपि  ॥
०१८४-१ शब्दार्थमात्रमपि ये न विदन्ति तेपि
०१८४-२ यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः  ।
०१८४-३ संरुद्धसर्वकरणप्रसरा भवन्ति
०१८४-४ चित्रस्थिता इव कवीन्द्रगिरं नुमस्तां  ॥
०१८५-१ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते
०१८५-२ धिक्काराय पराभवाय महते तापाय पापाय वा  ।
०१८५-३ स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये
०१८५-४ चेतोनिर्वृतये परोपकृतये प्रान्ते शिवावाप्तये  ॥
०१८६-१ वल्मीकप्रभवेण रामनृपतिर्व्यासेन धर्मात्मजो
०१८६-२ व्याख्यातः किल कालिदासकविना श्रीविक्रमाङ्को नृपः  ।
०१८६-३ भोजश्चित्तपबिह्लणप्रभृतिभिः कर्णोपि विद्यापतेः
०१८६-४ ख्यातिं यान्ति  निरेश्वराः कविवरैः स्फारैर्न भेरीरवैः  ॥
०१८७-१ भुजतरुवनच्छायां येसां निषेव्य महौजसां
०१८७-२ जलधिरशना मेदिन्यासीदसावकुतोभया  ।
०१८७-३ स्मृतिमपि न ते यान्ति क्ष्मापा विना यदनुग्रहं
०१८७-४ प्रकृतिमहते कुर्मस्तस्मै नमः कविकर्मणे  ॥
०१८८-१ येप्यासन्निभकुम्भशायितपदा येपि श्रियं लेभिरे
०१८८-२ येषामप्यवसन्पुरा युवतयो गेहेष्वहश्चन्द्रिकाः  ।
०१८८-३ तांल्लोकोयमवैति लोकतिलकान्स्वप्नेप्यजातानिव
०१८८-४ भ्रातः सत्कविकृत्य किं स्तुतिशतैरन्धं जगत्त्वां विना  ॥
०१८९-१ स्फारेण सौरभभरेण किमेणनाभेस्-
०१८९-२ तद्धानसारमपि सारमसारमेव  ।
०१८९-३ स्रक्स्ॐअनस्यपि न पुष्यति स्ॐअनस्यं
०१८९-४ प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी  ॥
०१९०-१ प्रयच्छति चमत्कृतिं विरचनाविधौ चेतसः
०१९०-२ सभासु पठितो भवत्यसमसाधुवादाप्तये  ।
०१९०-३ प्रथामुपगतस्तनोत्यतितरामुदारं यशो
०१९०-४ न पुष्यति मनोरथं कमिव काव्यचिन्तामणिः  ॥
०१९१-१ यः सत्पदस्थमिव काव्यमधु प्रसन्नं
०१९१-२ मुष्णन्परस्य तनुते निजपद्ममध्ये  ।
०१९१-३ अस्थानदोषजनितेव पिपीलकाली
०१९१-४ काली विभाति लिखिताक्षरपङ्क्तिरस्य  ॥
०१९२-१ यः स्यात्केवललक्ष्यलक्षणरतो नो तर्कसंपर्कभृन्-
०१९२-२ नालंकारविचारचारुधिषणः काव्यज्ञशिक्षोज्झितः  ।
०१९२-३ तस्माच्चेद्रसशालि काव्यमुदयेदेकान्ततः सुन्दरं
०१९२-४ प्रासादो धवलस्तदा क्षितिपतेः काकस्य कार्ष्ण्याद्भवेत् ॥
०१९३-१ स्वप्रज्ञया कुञ्चिकयेव कंचित्-
०१९३-२ सारस्वतं वक्रिमभङ्गिभाजं  ।
०१९३-३ कवीश्वरः कोपि पदार्थकोश-
०१९३-४ मुद्धाट्य विश्वाभरणं करोति  ॥
०१९४-१ दैवीर्गिरः केपि कृतार्थयन्ति
०१९४-२ ताः कुण्ठयन्त्येव पुनर्विमूढाः  ।
०१९४-३ या विप्रुषः शुक्तिमुखेषु दैव्यस्-
०१९४-४ ता एव मुक्ता न तु चातकेषु  ॥
०१९५-१ परिश्रमज्ञं जनमन्तरेण
०१९५-२ मौनव्रतं बिभ्रति वाग्मिनोपि  ।
०१९५-३ वाचंयमाः सन्ति विना वसन्तः
०१९५-४ पुंस्कोकिलाः पञ्चमचञ्चवोपि  ॥
०१९६-१ व्यालाश्च राहुश्च सुधाप्रसादाज्-
०१९६-२ जिह्वाशिरोनिग्रहमुग्रमापुः  ।
०१९६-३ इतीव भीताः पिशुना भवन्ति
०१९६-४ पराङ्मुखाः काव्यरसामृतेषु  ॥
०१९७-१ साकूतं निजसंविदेकविषयं तत्त्वं सचेता ब्रुवन्-
०१९७-२ नग्रे नूनमबोधमोहितधियां हास्यत्वमायास्यति  ।
०१९७-३ तद्युक्तं विदुषो जनस्य जडवज्जोषं नु नामासितुं
०१९७-४ जात्यन्धं प्रतिरूपवर्णनविधौ कोयं वृथैवोद्यमः  ॥
०१९८-१ जयन्ति जितमत्सराः परहितार्थमभ्युद्यताः
०१९८-२ पराभ्युदयसुस्थिताः परविपत्तिखेदाकुलाः  ।
०१९८-३ महापुरुषसत्कथाश्रवणजातकौतूहलाः
०१९८-४ समस्तदुरितार्णवप्रकटसेतवः साधवः  ॥
०१९९-१ परपरिवादे मूकः परनारीदर्शनेपि जात्यन्धः  ।
०१९९-२ पङ्गुः परधनहरणे स जयति लोके महापुरुषः  ॥
०२००-१ संपत्सु महतां चेतो भवत्युत्पलक्ॐअलं  ।
०२००-२ आपत्सु च महाशैलशिलासंघातकर्कशं  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP