सुभाषितावलि - सुभाषित ५०१ - ५५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०५०१-१ अपि नाम स दृश्येत पुरुषातिशयो भुवि  ।
०५०१-२ गर्वोच्छूनमुखा येन धनिनो नावलोकिताः  ॥
०५०२-१ पृथ्वी पृथ्वी गुणा मान्याः सन्ति भूपा विवेकिनः  ।
०५०२-२ पराभवापदं यान्ति कस्मादुन्नतबुद्धयः  ॥
०५०३-१ अदृष्टमुखभङ्गस्य युक्तमन्धस्य याचितुं  ।
०५०३-२ अहो बत महत्कष्टं चक्षुष्मानपि याचते  ॥
०५०४-१ दारिद्र्यानलसंतापः शान्तः संतोषवारिणा  ।
०५०४-२ याचकाशाविघातान्तर्दाहं को नाम पश्यतु  ॥
०५०५-१ परिपूर्णगुणाभोगगरिमोद्नार एव सः  ।
०५०५-२ त्रिजगत्स्पृहणीयेस्मिन्न रुचिर्द्रविणेपि यत् ॥
०५०६-१ विद्ययैव मदो येषां कार्पण्यं च धने सति  ।
०५०६-२ तेषां दैवाभिशप्तानां सलिलादग्निरुत्थितः  ॥
०५०७-१ किं तया क्रियते लक्ष्म्या या वधूरिव केवला  ।
०५०७-२ या न वेश्येव सामान्या पथिकैरपि भुज्यते  ॥
०५०८-१ त्यागो गुणो वित्तवतां वित्तं त्यागवतां गुणः  ।
०५०८-२ परस्परवियुक्तौ तु वित्तत्यागौ विडम्बना  ॥
०५०९-१ कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः  ।
०५०९-२ मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा  ॥
०५१०-१ नृणां धुरि स एवैको यः कश्चित्त्यागपाणिना  ।
०५१०-२ निर्मार्ष्टि प्रार्थनापांसुधूसरं मुखमर्थिनां  ॥
०५११-१ आकारमात्रविज्ञानसंपादितमनोरथाः  ।
०५११-२ धन्यास्ते ये न शृण्वन्ति दीनाः प्रणयिनां गिरः  ॥
०५१२-१ बुद्धिर्या सत्त्वरहिता स्त्रीत्वं तत्केवलं मतं  ।
०५१२-२ सत्त्वं चानयसंपन्नं तत्पशुत्वं न पौरुषं  ॥
०५१३-१ कामं प्रियानपि प्राणान्विमुञ्चन्ति मनस्विनः  ।
०५१३-२ इच्छन्ति न त्वमित्रेभ्यो महतीमपि सत्क्रियां  ॥
०५१४-१ अत्यद्भुतमिमं मन्ये स्वभावममनस्विनः  ।
०५१४-२ यदुपक्रियमाणोपि प्रीयते न विलीयते  ॥
०५१५-१ प्रत्युपकुर्वत्पूर्वं कृतोपकारमपि लज्जयति चेतः  ।
०५१५-२ यस्तु विहितोपकारादुपकारः सोधिको मृत्योः  ॥
०५१६-१ प्रत्युपकुर्वन्बह्वपि न भवति पूर्वोपकारिणा तुल्यः  ।
०५१६-२ एकोनुकरोति कृतं निष्कारणमेव कुरुतेन्यः  ॥
०५१७-१ जीवञ्जीवयति हि यो ज्ञातिजनं परिजनं च सुहृदश्च  ।
०५१७-२ तस्य सफला गृहश्रीर्धिगनुपजीव्यां धनसमृद्धिं  ॥
०५१८-१ यच्छञ्जलमपि जलदो वल्लभतामेति सर्वलोकस्य  ।
०५१८-२ नित्यं प्रसारितकरः सवितामपि भवत्यचक्षुष्यः  ॥
०५१९-१ नाप्तं यत्केनचिदपि मनोरथा अपि यतो निवर्तन्ते  ।
०५१९-२ तद्यपि न लभ्यतेन्यन्मनस्विनः किमभिमानफलं  ॥
०५२०-१ घटनं विघटनमथवा कार्याणां भवति विधिनियोगेन  ।
०५२०-२ उचितेनुचिते कर्मणि वृत्तिनिवृत्ती ममायत्ते  ॥
०५२१-१ कल्पस्थायि न जीवितमैश्चर्यं नाप्यते च यदभिमतं  ।
०५२१-२ लोकस्तथाप्यकार्यं कुरुते कार्यं किमुद्दिश्य  ॥
०५२२-१ धनबाहुल्यमहेतुः कोपि निसर्गेण मुक्तकरः  ।
०५२२-२ प्रावृषि कस्याम्बुमुचः संपत्तिः किमधिकाम्बुनिधेः  ॥
०५२३-१ उत्पादिता स्वयमियं यदि तत्तनूजा
०५२३-२ तातेन वा यदि तदा भगिनी खलु श्रीः  ।
०५२३-३ यद्यन्यसंगमवती च तदा परस्त्री
०५२३-४ तत्त्यागबद्धमनसः सुधियो भवन्ति  ॥
०५२४-१ द्रविणार्जनजः परिश्रमः
०५२४-२ फलितोप्यस्य जनस्य नीरसः  ।
०५२४-३ द्रविणार्जनमात्मतुष्टये
०५२४-४ परमावर्जयितुं गुणार्जनं  ॥
०५२५-१ यः प्रशंसति नरो नरमन्यं
०५२५-२ देवतासु वरदासु सतीषु  ।
०५२५-३ मुग्धधीर्धनलवस्पृहयालुस्-
०५२५-४ तं नृशंसमहमाद्यमवैमि  ॥
०५२६-१ यथा शरीरं किल जीवितेन
०५२६-२ विनाकृतं काष्ठमिवावभाति  ।
०५२६-३ तथैव लज्जीवितमप्यवैमि
०५२६-४ लोकोत्तरेण स्फुरितेन शून्यं  ॥
०५२७-१ सन्तोपि सन्तः क्व किरन्तु तेजः
०५२७-२ क्व नोज्ज्वलन्तु क्व नु न प्रथन्तां  ।
०५२७-३ विधाय रुद्धा ननु वेधसैव
०५२७-४ ब्रह्माण्डकोशे घटदीपकल्पाः  ॥
०५२८-१ कदर्थितस्यापि हि धैर्यवृत्तेर्-
०५२८-२ न शक्यते सत्त्वगुणः प्रमार्ष्टुं  ।
०५२८-३ अध्ॐउखस्यापि कृतस्य वह्नेर्-
०५२८-४ नाधः शिखा यान्ति कदाचिदेव  ॥
०५२९-१ जातश्च नाम न विनङ्क्ष्यन्ति चेत्ययुक्तम्-
०५२९-२ उत्पाद एव नियमेव विनाशहेतुः  ।
०५२९-३ तुल्ये च नाम मरणव्यसनोपतापे
०५२९-४ मृत्युर्वरं परहितावहिताशयस्य  ॥
०५३०-१ इयत्यप्येतस्मिन्निरवधिमहत्यध्वनि गुणास्-
०५३०-२ त एवामी द्वित्रा जरठजरठा यान्ति गणनां  ।
०५३०-३ अहो ग्राम्यो लोकः स न परममीभिः कृतधृतिः
०५३०-४ स्मयस्तब्धोयावत्कलयति समग्रं तृणमिदं  ॥
०५३१-१ स्वचित्तपरिचिन्तयैव परितापमात्मन्यमी
०५३१-२ न बिभ्रति मनास्विनो यदमुना न तावत्क्षतिः  ।
०५३१-३ अहर्निशमिहैव ये परमनोनुवृत्त्या पुनर्-
०५३१-४ वहन्ति विजिगीषुतां किमिव तेनुकम्पास्पदं  ॥
०५३२-१ विपुलहृदयैरन्यैः कैश्चिज्जगज्जनितं पुरा
०५३२-२ विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा  ।
०५३२-३ इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते
०५३२-४ कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः  ॥
०५३३-१ अभुक्तायां यस्यां क्षणमपि न यातं नृपशतैर्-
०५३३-२ भुवस्तस्या लाभे क इव बहुमानः क्षितिभुजां  ।
०५३३-३ तदंशस्याप्यंशे तदवयवलेशेपि पतयो
०५३३-४ विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं  ॥
०५३४-१ परेषां चेतांसि प्रतिदिवसमायास्य बहुधा
०५३४-२ प्रसादं किं नेतुं विशासि हृदय क्लेशकलिलं  ।
०५३४-३ प्रसन्ने त्वय्येव स्वयमुदितचिन्तामणिगुणे
०५३४-४ विविक्तः संकल्पः किमभिलषितं पुष्यति न ते  ॥
०५३५-१ विनाप्यर्थैर्धीरः स्पृशति बहुमानोन्नतिपदं
०५३५-२ परिष्वक्तोप्यर्थैः परिभवपदं याति कृपणः  ।
०५३५-३ स्वभावेनोद्भूतां गुणसमुदयावाप्तिविपुलां
०५३५-४ द्युतिं सैंहीं न श्वा धृतकनकमालोपि लभते  ॥
०५३६-१ भुज्यन्ते स्वगृहस्थिता इव सुखं यस्याथिभिः संपदः
०५३६-२ पट्वी यस्य मतिस्तमःप्रहतये द्वावेव तौ प्राणितः  ।
०५३६-३ यस्त्वात्मंभरिरुन्नतेपि विभवे हीनश्च विद्वत्तया
०५३६-४ तस्यालेख्यमणेरिवाकृतिधृतः सत्ताप्यसत्ता ननु  ॥
०५३७-१ आधाराय धरावकाशविधयेप्याकाशमालोकने
०५३७-२ भास्वानात्ममहत्त्वसाधनविधावन्ये गुणाः केचन  ।
०५३७-३ इत्यस्मिन्नुपकारकारिणि सदा वर्गे परं दुस्त्यजे
०५३७-४ दैन्यव्रीडकलङ्कमुज्झतु कथं चेतो महाचेतसां  ॥
०५३८-१ नित्यं या गुरुभृत्यबन्धुसुजनैर्न स्वेच्छया भुज्यते
०५३८-२ पश्यन्ति स्पृहयालवो न रिपवो यां विक्रमासादितां  ।
०५३८-३ यस्याः साधुपरिक्षयेण सुहृदां नाशेन वा संभवो
०५३८-४ नो संपद्विपदेव सा गुणवतां प्रीतिस्तया कीदृशी  ॥
०५३९-१ न्याय्यं मार्गमनुज्झतः सुकृतिनो दैवाद्भवन्त्यापदो
०५३९-२ यास्ताः सन्तु बलेरिवादिपुरुषायोर्वीं स्वयं यच्छतः  ।
०५३९-३ शक्रस्येव जुगुप्सितैः सुबहुभिर्निन्द्यैर्भृशं कर्मभिर्-
०५३९-४ देवानामुपरि प्रभुत्वमपि मे मा भूत्त्रपाकारणं  ॥
०५४०-१ शय्या शाद्वलमासनं शुचिशिला सद्म द्रमाणामधः
०५४०-२ शीतं निर्झरवारि पानमशनं कन्दाः सहाया मृगाः  ।
०५४०-३ इत्य्प्रार्थितसर्वलभ्यविभवे दोषोयमेको वने
०५४०-४ दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते  ॥
०५४१-१ अल्पीयसामेव हि जन्मभूमेस्-
०५४१-२ त्यागः प्रमादो विदुषां न सोस्ति  ।
०५४१-३ स्थानादपेता मणयो व्रजन्ति
०५४१-४ राज्ञां शिरः काकमुखानि भेकाः  ॥
०५४२-१ शूराश्च कृतविद्याश्च रूपवत्यश्च योषितः  ।
०५४२-२ यत्र यत्र गमिष्यन्ति तत्र तत्र कृतालयाः  ॥
०५४३-१ रुद्रोद्रिं जलधिं हरिर्दिविषदो  दूरं विहायः श्रिता
०५४३-२ भोगीन्द्राः प्रबला अपि प्रथमतः पातालमूले स्थिताः  ।
०५४३-३ लीना पद्मवने सरोजनिलया मन्येर्थिसार्थाद्भिया
०५४३-४ दीनोद्धारपरायणाः कलियुगे सत्पूरुषाः केवलं  ॥
०५४४-१ प्रारभ्यते न खलु विघ्नभयेन नीचैः
०५४४-२ प्रारभ्य विघ्नविहता विरमन्ति मध्याः  ।
०५४४-३ विघ्नैः सहस्रगुणितैरपि हन्यमानाः
०५४४-४ प्रारब्धमुत्तमगुणा न परित्यजन्ति  ॥
०५४५-१ प्रसरद्भिः करैर्यस्य विकसन्ति न सद्गुणाः  ।
०५४५-२ तस्य दोषाकरस्येयं कथं नित्यास्ति पूर्णता  ॥
०५४६-१ क्षीणः क्षीणः समीपत्वं पूर्णः पूर्णोतिदूरतां  ।
०५४६-२ उपैति मित्राद्यच्चन्द्रो युक्तं यन्मलिनः सदा  ॥
०५४७-१ कथं न लज्जितस्तादृक्सविता तेजसां निधिः  ।
०५४७-२ ब्रह्माण्डखण्डिकां प्राप्य कुर्वन्पादप्रसारिकां  ॥
०५४८-१ रवेरेवोदयः श्लाघ्यः कोन्येषामुदयग्रहः  ।
०५४८-२ न तमांसि न तेजांसि यस्मिन्नभ्युदिते सति  ॥
०५४९-१ किमनेन न पर्याप्तं कान्तत्वं शशलक्ष्मणा  ।
०५४९-२ सुसंतप्तापि नलिनी यद्विश्वासमुपागमत् ॥
०५५०-१ करान्प्रसार्य रविणा दक्षिणाशाविलम्बिना  ।
०५५०-२ न केवलमनेनात्मा दिवसोपि लघूकृतः  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP