अर्थशास्त्रम् अध्याय ०३ - भाग ३

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


३.०१
द्वादश.वर्षा स्त्री प्राप्त.व्यवहारा भवति, षोडश.वर्षः पुमान् ॥

३.०२
अत ऊर्ध्वम् अशुश्रूषायां द्वादश.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥ इति शुश्रूषा ।

३.०३
भर्मण्यायाम् अनिर्दिष्ट.कालायां ग्रास.आच्छादनं वा_अधिकं यथा.पुरुष.परिवापं सविशेषं दद्यात् ॥

३.०४
निर्दिष्ट.कालायां तद् एव संख्याय बन्धं च दद्यात् ॥

३.०५
शुल्क.स्त्री.धन.आधिवेदनिकानाम् अनादाने च ॥

३.०६
श्वशुर.कुल.प्रविष्टायां विभक्तायां वा न_अभियोज्यः पतिः ॥ इति भर्म ।

३.०७
"नष्टे" "विनष्टे" "न्यङ्गे" "अपितृके" "अमातृके" इत्य् अनिर्देशेन विनय.ग्राहणम् ॥

३.०८
वेणु.दल.रज्जु.हस्तानाम् अन्यतमेन वा पृष्ठे त्रिर् आघातः ॥

३.०९
तस्य_अतिक्रमे वाग्.दण्ड.पारुष्य.दण्डाभ्याम् अर्ध.दण्डाः ॥

३.१०
तद् एव स्त्रिया भर्तरि प्रसिद्ध.दोषायाः ॥

३.११
ईर्ष्यया बाह्य.विहारेषु द्वारेष्व् अत्ययो यथा.निर्दिष्टः ॥ इति पारुष्यम् ।

३.१२
भर्तारं द्विषती स्त्री सप्त.आर्तवान्य् अमण्डयमाना तदानीम् एव स्थाप्य_आभरणं निधाय भर्तारम् अन्यया सह शयानम् अनुशयीत ॥

३.१३
भिक्षुक्य्.अन्वाधि.ज्ञाति.कुलानाम् अन्यतमे वा भर्ता द्विषन् स्त्रियम् एकाम् अनुशयीत ॥

३.१४
दृष्ट.लिङ्गे मैथुन.अपहारे सवर्ण.अपसर्प.उपगमे वा मिथ्या.वादी द्वादश.पणं दद्यात् ॥

३.१५
अमोक्ष्या भर्तुर् अकामस्य द्विषती भार्या, भार्यायाश् च भर्ता ॥

३.१६
परस्परं.द्वेषान् मोक्षः ॥

३.१७
स्त्री.विप्रकाराद् वा पुरुषश् चेन् मोक्षम् इच्छेद् यथा.गृहीतम् अस्यै दद्यात् ॥

३.१८
पुरुष.विप्रकाराद् वा स्त्री चेन् मोक्षम् इच्छेन् न_अस्यै यथा.गृहीतं दद्यात् ॥

३.१९
अमोक्षो धर्म.विवाहानाम् ॥ इति द्वेषः ।

३.२०
प्रतिषिद्धा स्त्री दर्प.मद्य.क्रीडायां त्रि.पणं दण्डं दद्यात् ॥

३.२१
दिवा स्त्री.प्रेक्षा.विहार.गमने षट्.पणो दण्डः, पुरुष.प्रेक्षा.विहार.गमने द्वादश.पणः ॥

३.२२
रात्रौ द्वि.गुणः ॥

३.२३
सुप्त.मत्त.प्रव्रजने भर्तुर् अदाने च द्वारस्य द्वादश.पणः ॥

३.२४
रात्रौ निष्कसने द्वि.गुणः ॥

३.२५
स्त्री.पुंसयोर् मैथुन.अर्थेन_अङ्ग.विचेष्टायां रहो_अश्लील.सम्भाषायां वा चतुर्.विंशति.पणः स्त्रिया दण्डः, पुंसो द्वि.गुणः ॥

३.२६
केश.नीवि.दन्त.नख.आलम्बनेषु पूर्वः साहस.दण्डः, पुंसो द्वि.गुणः ॥

३.२७
शङ्कित.स्थाने सम्भाषायां च पण.स्थाने शिफा.दण्डः ॥

३.२८
स्त्रीणां ग्राम.मध्ये चण्डालः पक्ष.अन्तरे पञ्च.शिफा दद्यात् ॥

३.२९
पणिकं वा प्रहारं मोक्षयेत् ॥ इत्य् अतीचारः ।

३.३०
प्रतिषिद्धयोः स्त्री.पुंसयोर् अन्योन्य.उपकारे क्षुद्रक.द्रव्याणां द्वादश.पणो दण्डः, स्थूलक.द्रव्याणां चतुर्.विंशति.पणः, हिरण्य.सुवर्णयोश् चतुष्.पञ्चाशत्.पणः स्त्रिया दण्डः, पुंसोर् द्वि.गुणः ॥

३.३१
त एव_अगम्ययोर् अर्ध.दण्डाः, तथा प्रतिषिद्ध.पुरुष.व्यवहारेषु च ॥ इति प्रतिषेधः ।

३.३२
राज.द्विष्ट.अतिचाराभ्याम् आत्म.अपक्रमणेन च ।

३.३२
स्त्री.धन.आनीत.शुल्कानाम् अस्वाम्यं जायते स्त्रियाः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP