बृहद्यात्रा - शकुनशुभाशुभ

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


अन्यजन्मान्तरकृतं पुंसां कर्मओओत्नोते {ष् .ब् कर्म पुंसां } शुभाशुभम् ।

यत् तस्य शुकुनः पाकं निवेदयति गच्छताम् ॥

ग्राम्यारण्याम्बुभूव्योमद्युनिशोभयचारिणः ।

रुतयातेक्षितोक्तेषु ग्राह्यः पुंस्त्रीनपुंसकाः ।

पृथग्जात्य् अनवस्थानाद् एषां व्यक्तिर् न लभ्यतेओओत्नोते {ष् .द् लक्ष्यते } ।

सामान्यलक्षणोद्द्शे श्लोकाव् ऋषिकृताव् इमौ ॥

पीनोन्नतविकृष्टाङ्गाःओओत्नोते {ष् .अ -अङ्गाः } पृथुग्रीवाः सवक्षसःओओत्नोते {ष् .ब् स्थिरविक्रमाः } ।

स्वल्पगम्भीरविरुताः पुमांसः स्थिरविक्रमाः ॥

तनुग्रीवशिरोनासाःओओत्नोते {ष् .अ तनूरस्कशिरोग्रीवाः } सूक्ष्मास्यपदविक्रमाः ।

प्रसन्नओओत्नोते {ष् .च् प्रसक्त -}मृदुभाषिण्यः स्त्रियो ऽतो ऽन्यं नपुंसकम् ॥

ग्राम्यारण्यप्रचाराद्यं लोकाद् एवोपलक्षयेत् ।

संविक्षिप्सुर् अहं वच्मि यात्रामात्रप्रयोजनम् ॥

पथ्यात्मानं नृपं सैन्ये पुरे चोद्दिश्य देवताम् ।

सार्थे प्र्धानं साम्ये तुओओत्नोते {ष् .द् स्याज् } जातिविद्यावयोधिकम् ॥

मुक्तप्राप्तैष्यसूर्यासुओओत्नोते {ष् .अ -अर्कासु } फलं दिक्षु तथाविधम् ।

अङ्गारदीप्तधूमिन्यस् ताश् च शान्तास् ततो ऽपराः ॥

तत्पञ्चमदिशां तुल्यं फलंओओत्नोते {ष् .ब् शुभं } त्रैकाल्यम् आदिशेत् ।

परिशेषदिशोर् वाच्यं यथासन्नं शुभाशुभम् ॥

शीघ्रम् आसन्ननिम्नस्थैश् चिराद् उन्नतदूरगैः ।

स्थानवृध्युपघाताश् च तद्वद् ब्रूयात् फलं बुधःओओत्नोते {ष् .द् पुनः } ॥

क्षणतिथ्युडुवातार्कैर् दैवदीप्तो यथोत्तरम् ।

क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ॥

दशधैवं प्रशान्तो ऽपि सौम्यस् तृणफलाशनः ।

मांसामेध्याशनो रौद्रो विमिश्रो ऽन्नाशनः स्मृतः ॥

हर्म्यप्रासादमाङ्गल्यओओत्नोते {ष् .अ -मङ्गल्य -}मनोज्ञस्थानसंस्थिताः ।

श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ॥

स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः ।

क्लीवस्त्रीपुरुषाश् चैव बलिनः स्युर् यथोत्तरम् ॥

जवजातिबलस्थानहर्षसत्त्वैर् बलान्विताःओओत्नोते {ष् .ब् स्वरान्विताः } ।

स्वभूमाव् अनुलोमाश् च तदूनाः स्युर् विवर्जिताः ॥

क (म्स् .कु )क्कुटेभचिरिल्ल्यश्ओओत्नोते {ष् -पिरिल्यश् } च शिखिवञ्जुलच्छिक्कराः ।

बलिनः सिंहनादाश् च कूटपूरी च पूर्वतः ॥

क्रोष्टुकोलूकहारीतकाककोकर्क्षपिङ्गलाः ।

कपोतरुदिताक्रन्द्र (म्स् .आक्रन्द )क्रूरशब्दाश् च याम्यतः ॥

गोशशक्रौञ्चलोमाशहंसोत्क्रोशकपिञ्जलाः ।

विडालोत्सववादित्रगीतहासाश् च वारुणाः ॥

शतपत्रकुरङ्गाखुमृगैकशफकोकिलाः ।

चाषशल्यकपुण्याहघण्टाशंखरवा उदक् ॥

न ग्राम्यो ऽरण्यगो ग्राह्यो नारण्यो ग्रामसंस्थितः ।

दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा ॥

द्वन्द्वरोगार्दितत्रस्तकलहामिषकांक्षिणः ।

आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्वचित् ॥

रोहिताश्वाजवालेयकुरङ्गोष्ट्रमृगाः शशाः ।

निष्फलाः शिशिरे ज्ञेया वस्नते काककोकिलौ ॥

न तु भ्राद्रपदे ग्राह्याः सूकराश् चओओत्नोते {ष् .ब् स्व } वृकादय ।

शरद्य् अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ ॥

व्याघ्रर्क्षवानरद्वीपिमहिषाः सविलेशयाः ।

हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ॥

ऐन्द्रानलदिशोर् मध्ये त्रिभागेषु व्यवस्थिताः ।

कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ॥

शिल्पी भिक्षुर् विवस्त्रा स्त्री याम्यानलदिगन्तरे ।

परतश् चापि मातङ्गगोपधर्मसमाश्रयाः ॥

नैरृतीवारुणीमध्ये प्रमदाः सूतितस्कराः ।

शाक्तिकःओओत्नोते {ष् .च् शौण्डिकः } शाकुनिर् हिंस्रो वायवीपश्चिमान्तरे ॥

विषघातकगोस्वामिकुहकज्ञास् ततः परम् ।

धनवानीक्षणीकश् च मालाकारस् ततः परम्ओओत्नोते {ष् .द् परं ततः } ॥

वैष्णवश् चरकश् चैव वाजिनाम् रक्षणे रतः ।

एवं द्वात्रिंशतो भेदाः पूर्वदिग्भिः सहोदिताः ॥

राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।

गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशः ॥

गच्छतस् तिष्ठतो वापि दिशि यस्यां व्यवस्थितः ।

विरौति शकुनो वाच्यस् तद्दिग्जेन समागमः ॥

भिन्नभैरवदीनार्तपरुषाक्षमजर्जराः ।

स्वरा नेष्टाः शुभाः शान्ता हृष्टप्रकृतिपूरिताः ॥

शिवाश्यामारलाछुच्छुपिङ्गलागृहगोधिकाः ।

सूकरी परपुष्टा च पुन्नामानश् वामतह् ॥

स्त्रीसंज्ञा भासभषककपिश्रीकर्णच्छित्कराः ।

शिखिश्रीकण्ठपिप्पीकारुरुश्येनाश् च दक्षिणा ॥

क्ष्वेडास्फोटितपुण्याहगीतशंखाम्बुनिःस्वनाः ।

सतूर्याध्वयनाः पुंवत् स्त्रीवद् अन्या गिरः शुभाः ॥

ग्राम्यौ मध्यमषड्जौ तु गान्धारश् चेति शोभनाः ।

षड्जौमध्यमगान्धारा ऋषभश् च स्वरा हिताः ॥

रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।

धन्यौ नकुलचाषौ च सरटः पापदो ऽग्रतः ॥

जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् ।

रुतसंदर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ॥

ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः ।

चाषं सनकुलं वामं भृगुर् आहापराह्नतः ॥

छित्करःओओत्नोते {ष् .अ छिक्करः } कूटपूरी च पिरिली (?) चाह्नि दक्षिणाः ।

अपसव्यं सदा शस्ता दंष्ट्रिणः सविलेशयाः ॥

श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे ।

कन्दकादधिनी पश्चाद् उदग् गा विप्रसाधवः ॥

जालश्वचरणौ नेष्टौ प्राग् याम्ये शस्त्रघातकौ ।

पश्चाद् आसवषण्डौ च खलासनहलान्य् उदक् ॥

कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गने ।

यानव्यत्यस्तगा ग्राह्या विशेषश् चात्र कथ्यतेओओत्नोते {ष् .द् वक्ष्यते } ॥

दिवा प्रस्थानवद् ग्राह्याः कुरङ्गरुरुवानराः ।

अह्नस् तु प्रथमे भागे चाषवञ्जुलकुक्कुटाह् ॥

पश्चिमे शर्वरीभागे नप्तृकोकूकपिङ्गलाह् ।

सर्व एव विपर्यस्था ग्राह्याः सार्थेषु योषिताम् ॥

नृपसन्दर्शने ग्राह्याः प्रवेशे ऽपि प्रयाणवत् ।

गिर्यरण्यप्रवेशेषु नदीनां चावगाहने ॥

वामदक्षिणगौ शस्तौ यौ तु ताव् अग्रपृष्ठगौ ।

क्रीयादीप्तौ विनाशाय यातुः प्रैघसंज्ञितौ ॥

ताव् एव तु यथाभागं प्रशान्तरुतचेष्टितौ ।

शकुनौ शकुनद्वारसंज्ञिताव् अर्थसिद्धये ॥

केचित् तु शकुनद्वारम् इच्छन्त्य् उभयतः स्थितैः ।

शकुनैर् एकजातीयैः शान्तचेष्टाविराविभिः ॥

विसर्जयति यद्य् एक एकश् च प्रतिषेधति ।

स विरोधो ऽशुभो यातुर् ग्राह्यो वा बलवत्तरः ॥

पूर्वं प्रावेशिको भूत्वा पुनः प्रास्थानिको भवेत् ।

सुखेन सिद्धिम् आचष्टे प्रवेशे तद्विपर्ययात् ॥

विसृज्य शकुनः पूर्वं स एव निरुणद्धि चेत् ।

प्राह यातुर् अरेर् मृत्युं समरंओओत्नोते {ष् .द् डमरं } रोगम् एव च ॥

अपसव्यास् तु शकुना दीप्ता भयनिवेदिनः ।

आरम्भे शकुनो दीप्तो वृषान्तेओओत्नोते {ष् .द् वर्षान्तस् } तद्भयंकरः ॥

तिथिवायुअर्कभस्थानचेष्टादीप्ता यथाक्रमम् ।

धनसैन्यबलाङ्गेष्टकर्मणां स्युर् भयंकराः ॥

जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् ।

उभयोः सन्ध्ययोर् दीप्ताः शस्त्रोद्भवभयंकराः ॥

चिताकेशकपालेषु मृत्युबन्धवधप्रदाः ।

कण्टकीकाष्ठभस्मस्थाः कलहायासदुःखदाः ॥

अप्रसिद्धिं भयं वापि निःसाराश्मव्यवस्थिताह् ।

कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास् तु ते ॥

आसिद्धिसिद्धिदौओओत्नोते {ष् .अ असिद्धिसिद्धिदौ , आसिद्धिसिद्धिदौ éई éġôङ् é"éK‍ह्̲ éóéॠ éई üCष् éḵÅ]éश् éŌôङ् é—ü} ज्ञेयौ निर्हाराहारकारिणौ ।

स्थानात् क्रोशन्ओओत्नोते {ष् .च् रुवन् } व्रजेद् यात्रां शंसते त्व् अन्यथागमम् ॥

कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।

उच्चम् आदौ ध्वनिंओओत्नोते {ष् .च् स्वरं } कृत्वा नीचं पश्चाच् च दोषकृत् ॥

एकस्थाने रुवन् दीप्तः सप्ताहाद् ग्रामनाशकृत्ओओत्नोते {ष् ग्रामघातकः } ।

पुरदेशनृपाणां च ऋत्वर्धायनवत्सरात् ॥

सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशनाः ।

सर्पमूषिकमार्जारपृथुरोमविवर्जिताः ॥

परयोनिषु गच्छन्तो मैथुनम् देशनाशनाः ।

अन्यत्र वेशरोत्पत्तेर् नृणां वाजातिमैथुनात् ॥

बन्धघातवधानिओओत्नोते {ष् .अ -भयानि } स्युः पादोरुमस्तकाभिगैःओओत्नोते {ष् .ब् पादोरूमस्तकान्तिगैः } ।

अप्सस्यपिशितान्नआदैर् वर्गमोषक्षतग्रहाः ॥

इष्टं वा गोरसान्नं वा भारद्वाजस्य दर्शने ।

चाषस्य पूर्णवक्त्रस्य महान् लाभः प्रदक्षिणे ॥

वामदक्षिणगः श्रेष्ठः पुरस्ताच् च कपिंजलः ।

तित्तिरिः पृष्ठतः श्रेष्ठः सर्वत्रान्यत्र गर्हितः ॥

अनुलोमो वृषो नर्दन् धन्यो गौर् महिषस् तथा ।

गमनप्रतिषेधाय खरः प्रत्युरसि स्थितः ॥

उलूकी वामतः क्षेम्या दक्षिणेन च कोकिला ।

शर्करिश् च (?) मयूरश् च शस्यते दक्षिणे सदा ॥

वृकाः शृगालाः शार्दूला विडाला गर्दभाः शुनः ।

वामतो ऽर्थकरा ज्जेयाः कुरङ्गा दक्षिणेन च ॥

रिक्तकुम्बो ऽनुकूलश् च शस्तो ऽम्भोर्थी यियासतः ।

चौर्यविद्यावणिग्वित्तम् उद्यतानां विशेषतः ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP