बृहद्यात्रा - स्वप्न

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


दुकूलमुक्तामणिभृन् नरेन्द्रः समन्त्रिदैवज्ञपुरोहितो ऽतः ।

स्वदेवतागारम् अनुप्रविश्य निवेशयेत् तत्र दिगीश्वरार्चाम् ॥

अभ्यर्च्य मन्त्रैस् तु पुरोहितस् तान् अधश् च तस्यां भुवि संस्कृतायाम् ।

दर्भैस् तु कृत्वास्तरम् अक्षतैस् च किरेत् समन्तात् सितसर्षपैश् च ॥

ब्राह्मीं सदूर्वाम् अथ नागपुष्पीं कृत्वोपधानं शिरसि क्षितीशः ।

पूर्णान् घटान् पुष्पफलाभिधानान् आशासु कुर्याच् चतुरः क्रमेण ॥

यज् जाग्रतो दूरम् उपैति दैवम् आवर्त्य मन्त्रां क्रमशस् त्रिर् एतम् ।

लघ्व् एकभुग् दक्षिणपार्श्वशायी स्वप्नं परीक्षेत यथोपदेशम् ॥

नमः शम्भो त्रिनेत्राय रुद्राय परमात्मने ।

वामनाय विरूपाय स्वप्नाधिपतये नमः ॥

भगवन् देव देवेश सूलभृद् वृषवाहन ।

इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वतम् ॥

एकवस्त्रे कुशास्तीर्णे सुप्तः प्रयतमानसः ।

निशान्ते पश्यति स्वप्नं शुभं वा यदि वा ऽशुभम् ॥

गतैष्यजात्यन्तरसत्त्वसङ्गैः स्वप्ने ऽप्य् अनूके गतिजे च नित्यम् ।

यातुः प्रकोपाद् अनिलात्मकस्य नगाद्रितुङ्गाम्बरलङ्घनानि ॥

पित्ताधिके काञ्चनरत्नमाल्यदिवाकराग्निप्रभृतीनि पश्येत् ।

श्लेष्माधिकश् चेन्दुभशुभ्रपुष्पसरित्सरोम्भोधिविलङ्घनानि ॥

जघन्यमध्यप्रथमे निशांशे प्रावृच्छरन्माधवसंज्ञते च ।

काले मरुत्पित्तकफप्रकोपात् साधारणः स्यात् फलसन्निपातः ॥

दशासु चोक्तं ग्रहपाकजातं चिन्ता तु दृषा तु यथा तथैव ।

बीभत्ससत्त्वाभिभवो ऽभिचारो विघ्नोद्भवो गुह्यकजः प्रदिष्टः ॥

अनूकचिन्ताग्रहदोषदृष्टान्य् अतीतकर्ंआणि च निष्फलानि ।

द्युदृष्टपूर्वाः कथिताश् च तद्वद् अन्यत्र लोके कथिता विशेषाः ॥

प्रत्यक्षवद् भवति यः स्फुरतीव चान्तः

स्वप्नस्य तस्य नियमात् सदसत्फलाप्तिः ।

स्वप्नाः शुभाशुभकृताः फलदा नराणाम्

उद्देशमात्रम् इह तान् अनुवर्णयामि ॥

स्वाङ्गप्रज्वलनं परोपगमनं शक्रध्वजालिङ्गनं

दिक्संवृत्तनरेन्द्रकन्यकतनोर् विक्षेपणं दिक्षु च ॥

बन्धो वा निगले ग्रसेच् च दहनं नानाशिरोबाहुता

छत्रं वा द्विरदो ऽभिषिच्य बिभृयाद् दिव्यो ऽथवा ब्राह्मणः ॥

उडुपदिनकृद्गोशृङ्गाग्रस्रुताम्ब्वभिषेचनं

यदि च महिषीसिंहीव्याघ्रीगवां सुखदोहनः ।

जठरनिसृतैश् चान्त्रैर् ग्रामद्रुमादिनिवेष्टनं

विशति यदि वा सुश्लिष्टाङ्गी तनुं प्रवराङ्गना ॥

मनुजहृदयमूर्ध्नां भक्षणं वा स्वदेह -

भुजगतुरगसिंहेभाजमांसादनानि ।

तृणतरुकुसुमाम्भःप्रोद्गमो वा स्वनाभौ

क्षितितनुपरिवर्तोन्मूलने वाधिराज्यम् ॥

दिनकरशशिताराभक्षणस्पर्शणानि

दरणम् अपि च मूर्ध्नः सप्त पञ्च त्रिधा वा ।

वृषभगृहनगेन्द्राश्वेभसिंहाधिरोहो

ग्रसनम् उदधिभूम्योश् चाधिराज्यप्रदानि ॥

विपुलरणविमर्दद्यूतवादैश् च जित्वा

पशुमृगमनुजानां लब्धिर् अग्र्यासनं वा ।

विडशनपरिलेपो ऽगम्यनारीगमो वा

स्वमरणशिखिलाभः सस्यसन्दर्शनं च ॥

सितसुरभिमनोज्ञालेपमाल्याम्बराणां

द्विजसुरगुरुराज्ञां दर्शनान्य् आसिषं च ।

मणिरजतसुवर्णाम्भोजपात्रेषु भुङ्क्ते

यदि दधिपरमान्नं शोणिते मज्जने वा ॥

सिततुरगरथध्वजातपत्रव्यजनसरोजमणिद्विपेन्द्रलाभाः ।

अभय जय च भुंक्ष्व चेति शब्दाः परिणतराज्यफलप्रदाः प्रदिष्टाः ॥

पूर्वजन्मसु चाभ्यस्ता सत्त्वरूपा गतिस् तदा ।

(तद)नूकम् इति प्रोक्तम् इह पश्चात् करोति यत् ॥

मुद्रादिषु यज्ञनीविषु स्त्रीसंज्ञादिषु चाङ्गनाप्तिर् उक्ता ।

लब्धे शयने ऽथ दर्पणे भृङारादिषु चोद्भवः (सुत )स्य ॥

कामिन्यां धनलब्धिर् अम्बुतरणे शोकस्य नाशो भवेद्

धर्षो रोदितशोचितादिषु तथा दाहे विवृद्धिर् मता ।

गोशृङ्गिद्विजदेवतापितृसुहृद्भूपाश् च शंसन्ति यत्

स्वप्ने तन् नियमाद् भवत्य् अवितथं नेष्टं शुभं वा फलम् ॥

गोभेरन्यत्र गोत्रे तृणतरुकुसुमप्रोद्भवः स्नेहपानं

क्रीडायानोपभोगः खरकपिकरभव्यालरूपैश् च सत्त्वैः ।

कायस्यालेपनं वा कलुषमलमषीगोमयस्नेहपङ्कैर्

दृग्जिह्वादन्तबाहुप्रपतनम् अथवानर्थशोकप्रदानि ॥

गीतोत्क्रीडितभूषितप्रहसितप्र् (आमोदिता )खेलितानि

अर्केन्दुध्वजतारकानिपतनं स्त्रोतोवहाया गमः ।

रज्जुच्छेदचिताप्रपातजननीगात्रप्रवेशस् तथा

स्वप्ने कांस्यविचूर्णनं च शिरसः क्लेशामयानर्थदाः ॥

श्मश्रुकेशनखदैर्घ्यकल्पना वानरीविकृतनार्युपासनम् ।

रक्तवस्त्रमनुजाङ्गमर्दनं रोगमृत्युभयशोकतापदम् ॥

स्थलमृगपशुकीटानूपवर्यन्धजानां

प्लवनमुदकराशौ स्याद् विवाहोत्सवो वा ।

सरसिजजतुभाण्डक्रीडनं नर्तनं वा

मलिनविवसनत्वं चाशु रोगप्रदानि ॥

स्वद्रव्यनाशः सुहृदां वियोगश्छेदश् च पाण्योः कमलापहारः ।

प्रासादवेश्माद्रिशिरोवताराः स्वप्नेषु नेष्टा इति संप्रदिष्टाः ॥

मित्रस्याप्तिः स्याद्विकोशासिलाभे वश्यं गच्छेद् भूपतेः शासनाप्तौ ।

सर्पे कर्णौ नासिकां वा प्रविष्टे तच्छेदः स्याद् वेष्टने चाशु बन्धः ॥

आद्ये वर्षाद् वत्सरार्धाद् द्वितीये यामे पाको वर्षपादात् तृतीये ।

मासात् पाकः शर्वरीपश्चिमांशे सद्यः पाको गोविसर्गे च दृष्टे ॥

दृष्ट्वा स्वप्नं शोभनं नेह सुप्यात् पश्चाद् दृष्टो यः स पाकं विधत्ते ।

शंसेदिष्टं तत्र साधुद्विजेभ्यस् ते त्वाशिभिः पूजयेयुर् नरेन्द्रम् ॥

भूयः प्रस्वपनं न चास्य कथनं गङ्गाभिषेको जपः

शान्तिः स्वस्त्ययनं निषेवणम् अपि प्रातर्गवाश्वत्थयोः ।

विप्रेभ्यश् च तिलान्नपानकुसुमैः पूजा यथाशक्तितः

पुण्यं भारतकीर्तनं च कथितं दुःस्वप्नविच्छित्तये ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP