बृहद्यात्रा - तितिगुण

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


नन्दा भद्रा विजयाश् चाथ रिक्ताः पूर्णाश् चैताः फलम् एवं विदध्युः ।

नेष्टा मध्या प्रवराश् चेति शुक्ले कृण्णे चिन्त्यास् तिथयस् ताः प्रतीपाः ॥

सर्वाः शस्तास् तिथयः शुक्लपक्षे हित्वा त्र्य्ंशं बहुले ऽन्त्यं च कैश्चित् ।

षष्ठ्यष्टम्योर् वसुलब्धापि याता द्वादश्यां वा नाशम् आशु प्रयाति ॥

प्रतिपदि फलम् एके पञ्चदश्यां च नेष्टं जगुर् इदम् इति तज्ज्ञैर् याप्यम् एवावधार्यम् ।

किम् अपि किम् अपि नूनं तैः समीक्ष्योक्तम् एतत् समवचनविघाते युक्तता केन चिन्त्या ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP