बृहद्यात्रा - अग्निलक्षण

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


कृत्वैवं ग्रहपूजाम् ऋचा ततश् चाग्निलिङ्गया जुहुयात् ।

श्लोकांश् चास्मिन्न् अर्थे काश्यपमुनिचोदितान् वक्ष्ये ॥

ततो ऽप्रतिरथं कृत्स्नं यात्रालिङ्गं च यद् भवेत् ।

आयुष्यम् अभयं चैव सर्वं चैवापराजितम् ॥

शर्मवर्मगणं चैव तथा स्वस्त्ययनं गणम् ।

एतान् पञ्चगणान् हुत्वा संस्थाप्याग्निं यथाविधि ॥

भूत भूतेति च गणं यत्ते चन्द्रस् तथैव च ।

ऐन्द्रो गणस् तथा चान्द्रो मन्त्राशीःसूक्तम् एव च ॥

भूयो भूयस् तथा ज्वालां संस्पृश्याथ पुरोहितः ।

स्पृशेच् च नृपतिं मन्त्रैर् उच्चैर् ब्रूयात् पुनः पुनः ॥

चक्षुर्दः प्राणदश् चापि वर्चोदश् च भव प्रभो ।

अनाधृष्यतमश् चासि यथा त्वं हव्यवाहन ॥

शात्रवाणां तथा राजाप्य् अनाधृष्यो भवत्य् अयम् ।

हूयमाने निमित्तानि वक्ष्याम्य् अहम् अतः परम् ॥

कम्पोत्कासविजृम्भणप्रचलनस्वेदाश्रुपातक्षुधो -

द्गाराद्यं च पुरोधसः स्मृतिविपच् चानिष्टम् अन्यच् छुभम् ।

आज्यं केशपिपीलिकामलयुतं सत्त्वावलीढं च यत्

तन् नेष्टं शुभम् अन्यथोपकरणं द्रव्याण्य् अनूनानि च ॥

उत्थाय स्वयम् उज्ज्वलार्चिर् अनलः स्वाहावसाने हविर्

भुक्ते देहसुखः प्रदक्षिणगतिः स्निग्धो महान् संहतः ।

निर्धूमः सुरभिः स्फुलिङ्गरहितो यात्रानुलोमो मृदुर्

मुक्तेन्दीवरकाञ्चनद्युतिधरो यातुर् जयं शंसति ॥

इष्टद्रव्यघटातपत्रतुरगश्रीवृक्षशैलाकृतिर्

भेर्यब्दोदधिदुन्दुभीभशकटस्निग्धस्वनः पूजितः ।

नेष्टः प्रोक्तविपर्ययो हुतवहः स्निग्धो ऽन्यथापीष्टदः

सव्ये ऽङ्गे नृपतिं दहन्न् अतिहितः शेषं च लोकाद् वदेत् ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP