बृहद्यात्रा - विजयस्नान

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


क्षीरैकतरुनगार्णवतूलनदीसङ्गमाः सरः शोष्यम् ।

गोस्थानपटुसुरालयरुचिराः स्नानप्रदेशाः स्युः ॥

समगम्भीरानूषरशाड्वलभूमौ प्रदक्षिणजलायाम् ।

काष्ठारश्मिप्रमितं वास्तु लिखेत् सर्वतो भद्रम् ॥

सर्वैर् धान्यैस् तिलमुद्गमाषचणकातसीपरिश्लिष्टम् ।

अच्छिन्नाग्रैर् दर्भैः कुशैः स (मस्ता )त् परिस्तीर्णम् ॥

रजतमणिहेमगर्भैः सक्षीरप्रवालसितसूत्रै (श् च ) ।

कलशैः कालमूलैश् च शोभितद्वारं (तन्मध्ये ) ॥

तन्मध्ये ब्राह्मी ब्रह्मा साम दूर्वाग्रशंखपुष्पाः स्युः ।

दिङ्मुखम् अरत्नितुङ्गं स्थाप्यं पीनं सप्रवेष्टम् ॥

तस्य ग्रहानुलोमं कालं केचिज् जगुर् निषेवेत ।

पुरोघ ....... षाष्टिकयवपायसाहारम् ॥

अभिमतदेवकृतमनाः पूर्वद्वारेण पार्थिवः प्रविशेत् ।

भद्रासनं प्रदक्षिणम् अध्यासित्वाथ तस्य विधिः ॥

प्रियङ्गुसिद्धर्थकनागदानगोरोचनाक्षैर् घृतैः समेतैः ।

प्राग् आत्मरक्षा प्रतिचक्रपूतैः स्नानोन्मुखस्यावनिपस्य कार्या ॥

श्वेतस्य बभ्रोर् अथवा वृषस्य चर्मास्तरे व्याघ्रमृगेन्द्रयोर् वा ।

तत्स्थस्य कुर्यान् मनुजेश्वरस्य जयाभिषेकं विधिवत् पुरोधाः ॥

क्रमान् महीरूप्यसुवर्णकुम्भैः क्षीरस्य दध्नो हविषश् च पूर्णैः ।

स्नायाच् च तोयैः सह सप्तमृद्भिः पश्चाच् च सर्वौषधिगन्धतोयैः ॥

परिजप्य महारौहिणकुष्माण्डकुवेरहृदयरुद्रगणैः ॥

अभिषेचयेन् नरेन्द्रं पुरोहितो ऽस्मिन् समृध्द्या च ॥

द्वात्रिंशतिं षोडश वाथवाष्टौ घटप्रमाणं मुनिभिः प्रदिष्टम् ।

स्नातस् त्व् अलङ्कारम् अपास्य पूर्वं नवं विदध्याद् द्विजमन्त्रपूर्तम् ॥

मागघबन्दिसुहृद्द्विजसूतैर् अभिमतवाक्कृतमङ्गलकुशलः ।

चर्मसु चोपविशेद् अभिषिक्तः पृषतगजेन्द्रविडालवृकाणाम् ॥

गृहीतधूपाम्बरमाल्यगन्धस् त्रिर् भ्रामयित्वोपरि चौषधींश् च ।

वामे ऽस्य पार्श्वे ऽग्रत आस्थितो वा प्रतीपपातं जुहुयाद् धुताशम् ॥

गोरोचनाहेमफलानि सर्पिर्ब्राह्मीं सदूर्वां सितसर्षपांश् च ।

आसेव्य सर्वाणि यथोपदेशं भक्त्या द्विजान् स्वस्ति च वाचयित्वा ॥

सौम्येन यायात् फलपुष्पपाणिर् द्वारेण पश्येन् न च पौरुहूतम् ।

प्राग् उद्धरेद् दक्षिणपादम् एवं कुर्वन् नृपः सर्वरिपून् प्रशास्ति ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP