वैशेषिकसूत्रम् - भाग १७

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् ॥१॥

अस्येदं कार्य कारणसम्बन्धश्चावयवाद्भवति ॥२॥

एतेन शाब्दं व्याख्यातम् ॥३॥

हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् ॥४॥

अस्येदमिति बुद्ध्यपेक्षितत्वात् ॥५॥

आत्मनः संयोगविशेषात् संस्काराच्च स्मृतिः ॥६॥

तथा स्वप्नः ॥७॥

स्वप्नान्तिकम् ॥८॥

धर्माच्च ॥९॥

इन्द्रियदोषात्संस्कारदोषाच्चाविद्या ॥१०॥

तद्दुष्टज्ञानम् ॥११॥

अदुष्टं विद्या ॥१२॥

आर्षं सिद्धदर्शनं च धर्मेभ्यः ॥१३॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP