वैशेषिकसूत्रम् - भाग ८

‘ वैशेषिकसूत्रम् ’ या ग्रंथात महर्षी कणादांनी तत्वज्ञान अगदी सोपे करून सांगितले आहे.


आत्मसंयोग प्रयत्नाभ्यां हस्ते कर्म ॥१॥

तथा हस्तसंयोगाच्च मुसले कर्म ॥२॥

अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः ॥३॥

तथात्मसंयोगो हस्तकर्मणि ॥४॥

अभिघातान्मुसलसंयोगाद्धस्ते कर्म ॥५॥

आत्मकर्म हस्तसंयोगाच्च ॥६॥

संयोगाभावे गुरुत्वात् पतनम् ॥७॥

नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् ॥८॥

प्रयत्नविशेषान्नोदन विशेषः ॥९॥

नोदनविशेषादुदसनविशेषः ॥१०॥

हस्तकर्मणा दारककर्म व्याख्यातम् ॥११॥

तथा दग्धस्य विस्फोटने ॥१२॥

यत्नाभावे प्रसुप्तस्य चलनम् ॥१३॥

तृणे कर्म वायुसंयोगात् ॥१४॥

मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् ॥१५॥

इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः ॥१६॥

नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च ॥१७॥

संस्काराभावे गुरुत्वात् पतनम् ॥१८॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP