Dictionaries | References

शाणः

   
Script: Devanagari

शाणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सः पाषाणः येन शस्त्राणि तेजते ।   Ex. नाभिकः क्षुरं तेजितुं नित्यं शाणम् आधत्ते ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अश्मविशेषः यस्योपरि घर्षणं कृत्वा शस्त्रास्राणि तीक्ष्णीकरोति।   Ex. रामः शाणे घर्षित्वा शस्त्रीं तीक्ष्णीकरोति।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : निकषः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP