सः पाषाणः येन शस्त्राणि तेजते ।
Ex. नाभिकः क्षुरं तेजितुं नित्यं शाणम् आधत्ते ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benশাণ পাথর
gujપથરી
hinकरंड
kanಕತ್ತಿ ಮಸಿಯುವ ಕಲ್ಲು
kasکَرنٛڈ
malചാണക്കല്ല്
oriଶାଣ ପଥର
panਪਥਰੀ
tamசாணைக்கல்
telసానరాయి
urdکرنڈ , کرول پتھر
अश्मविशेषः यस्योपरि घर्षणं कृत्वा शस्त्रास्राणि तीक्ष्णीकरोति।
Ex. रामः शाणे घर्षित्वा शस्त्रीं तीक्ष्णीकरोति।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
शाणी शानः शाणाश्म भ्रमः झामरः वागरः सामकः
Wordnet:
asmশান
bdसिखा उनग्रा अन्थाय
benশান পাথর
hinसान
kasپَھشہٕ کٔنۍ
malഉരകല്ല്
marसहाण
nepसान
urdسان