Dictionaries | References

व्याधिः

   
Script: Devanagari

व्याधिः     

noun  शरीरादिषु आगतः दोषः।   Ex. शरीरं व्याधीनां गृहम्।
HYPONYMY:
पार्किन्सनव्याधिः निकन्दरोगः अल्जाइमरम् प्रचाररोगः इन्द्रलुप्तः आहार्यम् अन्धिका अन्धपूतनाग्रहः आगन्तुकम् हृद्रोगः आन्त्रवृद्धिः अण्डवृद्धिः वस्तिकुण्डलिका मूत्रपतनम् मूत्राघातः मूत्रकृच्छ्रः अवमन्थः अवपाटिका भुजस्तम्भः कन्दः अरोचकः आम्लपित्तम् कृच्छ्रश्वसनम् श्लेष्मरोगः विक्षेपः पूयरक्तः एड्स् दाहः गलशुण्डी गलगण्डः कुसुमम् मुखरोगः पिच्छिलपादः दर्भकः पाण्डुरोगः पाददाहः पाषाणगर्दभः अपातनकः पालीशोषः रक्तग्रन्थिः रक्तप्रवृत्तिः रक्तविस्फोटकः तालुकण्टकः शुष्कगर्भः अपची गुल्मः वातरक्तम् वातरोहिणी वाताण्डम् वातोदरः पूतियोनिः पूतिकर्णः पूतिनस्यम् पूतिरक्तम् पुप्पुटम् दुष्योदरः कुप्पकम् सान्निपातकी तालुपुष्टः कर्णमूलम् कर्णपालम् बाह्यविद्रधिः स्वरभङ्गः नासापरिशोषः गर्दभिका पश्चारुजः नखशूलम् त्वक्पाकः योनिभ्रंशः परिलेही परिवर्तिका अनिद्रा दन्तपुप्पुट मुखपाकः पादहर्षः जतुमणिः पानविभ्रमः पित्तोदरः रक्तजकृमिः पादवल्मीकम् कच्छपिका कफोदरः अभिष्यन्दः अधिमांसः अधिमांसार्म अधिजिह्वः अग्निविकारः खल्वाटः जलोदरः भगन्दरः सूना कर्णपूर्वग्रन्थिशोथः ककुद् धनुर्वातः दारुणा फिरङ्गः प्रदरः क्लीबता नासारक्तपित्तम् अतिसारः सन्निपातः अन्त्रप्रदाहः नेत्ररोगः पीनसः शैत्यरोगः बहुमूत्रम् मलावरोधः वातरोगः प्रमेहः शक्तिवैकल्यम् पुत्रघ्नी निद्रानाशः स्फोटकः प्लीहोदरः वर्णान्धता अपस्मारः अर्शः ज्वरः आध्मानम् शीतज्वरः गण्डः उष्माघातम् कसनः कुष्ठरोगः पाण्डुः मतिभ्रंशः राजयक्ष्मा पाषाणरोगः शोथः अजीर्णम् शुष्करोगः दुःश्वासः संस्पर्शजः रोगः विषाणुजव्याधिः त्वग्रोगः आहकज्वरः बाधकः अनुबन्धः आटोपः पक्षपातः अरुंषिका
SYNONYM:
गदः आमयः अपाटवः आमः आतङ्कः भयः उपघातः भङ्गः अर्तिः रुक् रुजा उपतापः
Wordnet:
asmবেমাৰ
bdबेमार
benরোগ
gujરોગ
hinरोग
kanರೋಗ
kasبٮ۪مٲرۍ , دور , مَرِض , تَکلیٖف
kokदुयेंस
malവ്യാധി
marरोग
mniꯂꯥꯏꯅꯥ
nepरोग
oriରୋଗ
panਰੋਗ
tamநோய்
telరోగం
urdبیماری , مرض , علت , روگ
See : वेदना

Related Words

व्याधिः   रोग   दुयेंस   बेमार   ରୋଗ   రోగం   বেমাৰ   রোগ   રોગ   വ്യാധി   ill   complaint   நோய்   ਰੋਗ   ರೋಗ   ailment   आमः   आमयः   अपाटवः   उपतापः   तिलकालकः   कफोदरः   इन्द्रलुप्तः   कुष्ठम्   हृद्रोगः   कसनः   अन्त्रप्रदाहः   भयः   मूत्रकृच्छ्रः   मूत्रक्षयः   मूत्रपतनम्   विषाणुजव्याधिः   गलितकुष्ठम्   अर्तिः   मूत्रनिरोधः   पददारिका   परिस्रावः   शैत्यरोगः   सन्धितन्त्रम्   malady   गदः   आहार्यम्   दर्भकः   पीनसः   शुष्करोगः   pestilence   आतङ्कः   भङ्गः   रुक्   शीतपित्तम्   स्फोटकः   illness   गलगण्डः   गण्डः   उपघातः   फिरङ्ग   प्रभावहीनता   संसर्गजन्य   endemic   infirmity   अनानुवंशिक   torture   रोधक्षमता   रुजा   स्वास्थ्यप्रद   sickness   distemper   leprosy   pest   जनित   disease   infirm   disorder   pain   affection   all   complain   ग्रस्   अनिद्रा   sick   पवन   उत्पन्न   दारुण   heart   अमोघ   वात   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP