Dictionaries | References
d

disorder

   
Script: Latin

disorder

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
bdउरां फारां जानाय , उसु खुथु जानाय , थांहां फैहां जानाय , उसाव बादाव जानाय , फारिथियाव गैयि , फारिथियाव गैयै , लारिथियाव गैयि , लारिथियाव गैयै , उलथा फालथा , उलथां फालथां , गुलाय गुजाय
benউদ্বিগ্নতা , দুশ্চিন্তা , বিপর্যয় , ওলটপালট , উলটপালট , উথালপাথাল
kasبےٚقرٲری , بے چینی , پَریشٲنی , بےٚ تَرتیٖبی , اَفرا تَفریح
urdبےچینی , حیرانی , پریشانی , اضطرابی , عدم سکون , بے ترتیبی , بے نظمی , بد نطمی , اتھل پتھل , الٹ پلٹ , افرا تفریح , الٹ پھیر , ردو بدل
 verb  

disorder

बैंकिंग शब्दांवली  | English  Marathi |   | 

disorder

वैज्ञानिक  | English  Marathi |   | 

disorder

  स्त्री. (want of order) अव्यवस्था
  पु. (breach of peace) शांतताभंग
  पु. (disease) विकार

disorder

शरीर परिभाषा  | English  Marathi |   | 

disorder

भूशास्त्र  | English  Marathi |   | 

disorder

जीवशास्त्र | English  Marathi |   | 

disorder

परिभाषा  | English  Marathi |   | 

disorder

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. (want of order) अव्यवस्था
  स्त्री. गैरशिस्त
  पु. (breach of peace) शांतताभंग
  पु. (disease) विकार

disorder

औषधशास्त्र | English  Marathi |   | 
  पु. विकार

disorder

भूगोल  | English  Marathi |   | 

disorder

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Disorder,s.आकुलत्वं, तुमुलं, विप्लवः, वैक्लव्यं, संभ्रमः, पर्याकुलता.
ROOTS:
आकुलत्वंतुमुलंविप्लववैक्लव्यंसंभ्रमपर्याकुलता
   2अक्रमः, क्रमभंगः, अ- -व्यवस्था, व्यस्तता, संकरः, संक्षोभः, व्यति- -क्रमः.
ROOTS:
अक्रमक्रमभंगव्यवस्थाव्यस्ततासंकरसंक्षोभव्यतिक्रम
   3रोगः, पीडा, व्याधिः, आमयः, अ- -स्वास्थ्यं; ‘d. of the stomachजठरामयः, अन्नविकारः; ‘d. in the armyसमुत्पिंजः, पिंजलः, अत्यंतमाकुलं. -v. i.आकुलीकृ 8 U, व्यस् 4 U, व्यामुह् c., संभ्रम् c. (भ्र- -मयति).
ROOTS:
रोगपीडाव्याधिआमयस्वास्थ्यंजठरामयअन्नविकारसमुत्पिंजपिंजलअत्यंतमाकुलंआकुलीकृव्यस्व्यामुह्संभ्रम्भ्रमयति
   2पर्यस्, संक्षुभ् c., क्रमं भंज् 7 P, संकरीकृ 8 U, संकुलीकृ.
ROOTS:
पर्यस्संक्षुभ्क्रमंभंज्संकरीकृसंकुलीकृ
   3पीड् 10, व्यथ् c., अस्वस्थa.कृ.
ROOTS:
   -ed,a.विपर्यस्त, भग्न- -क्रम, व्यस्त, व्यत्यस्त, संकुल, संकीर्ण, अव्यव- -स्थित; ‘d. in mindआकुल, संभ्रांत, व्यग्र- -मूढ-चित्त.
   2अस्वस्थ, पीडित, आतुर, व्याध्यु- -पसृष्ट, रुग्ण, रुजार्त.
ROOTS:
अस्वस्थपीडितआतुरव्याध्युपसृष्टरुग्णरुजार्त
   -ly,a.अव्यवस्थित; see above.
   2अनवस्थित, नियमविरुद्ध, अवश, अनियत, उद्दाम, उच्छृंखल, अविधेय. -adv.अक्रमं, क्रमभंगेन; ससंभ्रमं.
ROOTS:
अनवस्थितनियमविरुद्धअवशअनियतउद्दामउच्छृंखलअविधेयअक्रमंक्रमभंगेनससंभ्रमं
   2अवि- -धितः, विधि-नियम-विरुद्धं.
ROOTS:
अविधितविधिनियमविरुद्धं

disorder

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   DISORDER , s.
(Irregularity, confusion) अक्रमः, उत्क्रमः, व्युत्क्रमः,क्रमभङ्गः, भग्नप्रक्रमः, व्यतिक्रमः, विसूत्रता, अपरिपाटिःf., असंस्थानं,अव्यवस्था, अविधिःm., अविधानं, अनवस्थितत्वं, व्यस्तता, विक्षिप्तता,सङ्करः, साङ्कर्य्यं, सङ्कीर्णत्वं, सङ्क्षोभः, व्यतिकरः. —
(Tumult, disturb- ance) विप्लवः, तुमुलं, कोलाहलः, क्षोभः. —
(breach of law) व्यवस्थातिक्रमः. —
(disease) रोगः, व्याधिःm., पीडा, व्यापद्f., आमयः,वैकल्यं, अस्वास्थ्यं, असुस्थता;
‘disorder of stomach,’ अन्नविकारः,जठरामयः. —
(Discomposure of mind) आकुलत्वं, व्याकुलत्वं, व्यग्रता,वैक्लव्यं, सम्भ्रमः;
army in disorder,’ समुत्पिञ्जः, पिञ्जलः.
ROOTS:
अक्रमउत्क्रमव्युत्क्रमक्रमभङ्गभग्नप्रक्रमव्यतिक्रमविसूत्रताअपरिपाटिअसंस्थानंअव्यवस्थाअविधिअविधानंअनवस्थितत्वंव्यस्तताविक्षिप्ततासङ्करसाङ्कर्य्यंसङ्कीर्णत्वंसङ्क्षोभव्यतिकरविप्लवतुमुलंकोलाहलक्षोभव्यवस्थातिक्रमरोगव्याधिपीडाव्यापद्आमयवैकल्यंअस्वास्थ्यंअसुस्थताअन्नविकारजठरामयआकुलत्वंव्याकुलत्वंव्यग्रतावैक्लव्यंसम्भ्रमसमुत्पिञ्जपिञ्जल
   
To DISORDER , v. a.
(Confuse) पर्य्यस् (c. 4. -अस्यति -असितुं), व्यस्,संक्षुभ् in caus. (-क्षोभयति -यितुं), विक्षुभ्, विक्षिप् (c. 6. -क्षिपति-क्षेप्तुं), क्रमं भञ्ज् (c. 7. भनक्ति, भंक्तुं) or विलुप् (c. 6. -लुम्पति -लोप्तुं) or उपहन् (c. 2. -हन्ति -न्तुं), सङ्करीकृ, अस्तव्यस्तीकृ, सङ्कुलीकृ, आकु-लीकृ. —
(Make sick) अस्वास्थ्यं or रोगं कृ or जन् (c. 10. जनयति यितुं), अस्वस्थं -स्थां -स्थं कृ, पीड् (c. 10. पीडयति -यितुं), व्यथ् (c. 10. व्यथयति -यितुं), उपहन्, उपतप् (c. 10. -तापयति -यितुं). —
(disturb the mind) व्याकुलीकृ, आकुलीकृ, व्याकुल (nom. व्याकुलयति -यितुं), व्यामुह् (c. 10. -मोहयति -यितुं), विभ्रम् (c. 10. -भ्रमयति -यितुं).
ROOTS:
पर्य्यस्अस्यतिअसितुंव्यस्संक्षुभ्(क्षोभयतियितुं)विक्षुभ्विक्षिप्क्षिपतिक्षेप्तुंक्रमंभञ्ज्भनक्तिभंक्तुंविलुप्लुम्पतिलोप्तुंउपहन्हन्तिन्तुंसङ्करीकृअस्तव्यस्तीकृसङ्कुलीकृआकुलीकृअस्वास्थ्यंरोगंकृजन्जनयतियितुंअस्वस्थंस्थांस्थंपीड्पीडयतियितुंव्यथ्व्यथयतिउपतप्तापयतिव्याकुलीकृआकुलीकृव्याकुलव्याकुलयतिव्यामुह्मोहयतिविभ्रम्भ्रमयति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP