Dictionaries | References

विस्मयः

   
Script: Devanagari

विस्मयः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अलङ्कारशास्त्रानुसारं नवरसेषु एकः।   Ex. किमपि असाधारणं वस्तु दृष्ट्वा पठित्वा श्रुत्वा वा अस्माकं हृदये जायमानं विस्मयभावः भवति अद्भुतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kokअद्भूत रस
malഅത്ഭുത രസം
mniꯑꯉꯛꯄ꯭ꯔꯁ
urdادبھوت رس
 noun  मनसः सः भावः यः किञ्चित् अभूतपूर्वं दृष्ट्वा श्रुत्वा ज्ञात्वा वा जायते।   Ex. माम् अकस्मात् दृष्ट्वा तस्य विस्मयः अभूत्।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinआश्चर्य
marआश्चर्य
mniꯉꯛꯄꯒꯤ꯭ꯃꯑꯣꯡ
urdتعجب , حیرت , اچنبھا , حیرانی
   see : अद्भुतम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP