दूरदर्शनप्रसारणे यद् दृश्यते।
Ex. दूरदर्शनसञ्चात् केवलं ध्वनिः श्रूयते चित्रं न दृश्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasویٖڑیو , شَکلہٕ
urdویڈیو , پکچر , تصویر , فوٹو , عکس रेखाभिः वर्णैः वा आलेखिता आकृति।
Ex. कलानिकेतन इति संस्थायां नैकानि चित्राणि सन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)