Dictionaries | References

पृष्ठभूमिः

   
Script: Devanagari

पृष्ठभूमिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चित्रार्थे निर्मितं तलम्।   Ex. चित्रकारः नीलवर्णीयायां पृष्ठभूमौ चित्रम् आरेखति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  तत् तलं यस्मिन् मुद्रादयः मुद्रिताः।   Ex. पाटले पृष्ठभूमौ हरितः वर्णः शोभते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  कस्यापि वस्तुनः पृष्ठभागे वर्तमाना भूमिः कश्चित् स्तरः वा।   Ex. अस्य चित्रस्य हरितवर्णीया पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasپوٚت منٛظر
mniꯇꯨꯡꯒꯤ꯭ꯗꯤꯔꯁꯌ꯭
urdعقب , پس منظر , خلف
 noun  काभ्यश्चित् घटनाभ्यः पूर्वं घटिताः ताः घटनाः याः पूर्वं ज्ञाताः चेत् एव नूतनाः घटनाः नूतनान् विषयान् वा ज्ञातुं शक्यते।   Ex. अस्याः घटनायाः पृष्ठभूमिं कथयतु तदा एव वयं किमपि ज्ञातुं शक्नुमः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasپوٚت منٛظر
mniꯇꯨꯡꯑꯣꯏꯅꯅ꯭ꯂꯩꯔꯤꯕ꯭ꯐꯤꯕꯝ
urdعقب , خلف , پس منظر , شان نزول
 noun  मूर्तेः चित्रस्य वा सः पृष्ठतः वर्तमानः भागः यः अङ्कितदृश्यानाम् आधारः भवति।   Ex. अस्य चित्रस्य पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasپَسہِ مَنٛظَر
mniꯇꯨꯡꯗ꯭ꯂꯩꯔꯤꯕ꯭ꯂꯝ
urdپس منظر , پچھلاحصہ , پائین , عقبی حصہ
 noun  यस्य आश्रयेण आधारेण वा दृश्यं तथाघटना चित्रिता।   Ex. अस्य चलत् चित्रपटस्य पृष्ठभूमिः पारिवारिका अस्ति।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP