चित्रार्थे निर्मितं तलम्।
Ex. चित्रकारः नीलवर्णीयायां पृष्ठभूमौ चित्रम् आरेखति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
तत् तलं यस्मिन् मुद्रादयः मुद्रिताः।
Ex. पाटले पृष्ठभूमौ हरितः वर्णः शोभते।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
कस्यापि वस्तुनः पृष्ठभागे वर्तमाना भूमिः कश्चित् स्तरः वा।
Ex. अस्य चित्रस्य हरितवर्णीया पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasپوٚت منٛظر
mniꯇꯨꯡꯒꯤ꯭ꯗꯤꯔꯁꯌ꯭
urdعقب , پس منظر , خلف
काभ्यश्चित् घटनाभ्यः पूर्वं घटिताः ताः घटनाः याः पूर्वं ज्ञाताः चेत् एव नूतनाः घटनाः नूतनान् विषयान् वा ज्ञातुं शक्यते।
Ex. अस्याः घटनायाः पृष्ठभूमिं कथयतु तदा एव वयं किमपि ज्ञातुं शक्नुमः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasپوٚت منٛظر
mniꯇꯨꯡꯑꯣꯏꯅꯅ꯭ꯂꯩꯔꯤꯕ꯭ꯐꯤꯕꯝ
urdعقب , خلف , پس منظر , شان نزول मूर्तेः चित्रस्य वा सः पृष्ठतः वर्तमानः भागः यः अङ्कितदृश्यानाम् आधारः भवति।
Ex. अस्य चित्रस्य पृष्ठभूमिः अतीव मनोहारिणी अस्ति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasپَسہِ مَنٛظَر
mniꯇꯨꯡꯗ꯭ꯂꯩꯔꯤꯕ꯭ꯂꯝ
urdپس منظر , پچھلاحصہ , پائین , عقبی حصہ यस्य आश्रयेण आधारेण वा दृश्यं तथा च घटना चित्रिता।
Ex. अस्य चलत् चित्रपटस्य पृष्ठभूमिः पारिवारिका अस्ति।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)