साहित्यशास्त्रे नवरसाणां नवसु स्थायीभावेषु एकः।
Ex. आश्चर्यम् अद्भुतरसस्य स्थायीभावः अस्ति।
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
लोकविलक्षणवस्तु
Ex. अगोपेन गवाम् दोहो आश्चर्यम्
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯑꯉꯛꯄ꯭ꯄꯣꯠ
urdعجوبہ , حیران کن , کرامات , معجزہ
तद् अद्भूतं कार्यं यद् प्रायः असम्भवम् अस्ति इति मन्यते।
Ex. मूढं पण्डितं कृत्वा महात्मना आश्चर्यं प्रदर्शितम्।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)