Dictionaries | References

वायुः

   
Script: Devanagari

वायुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  भारतीयदर्शनानुसारेण शरीरे वर्तमानः प्राणस्य मुख्यः आधारः।   Ex. प्राण-अपान-समान उदान व्यानाः इत्येते वायोः पञ्चभेदाः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति।   Ex. वायुं विना जीवनस्य कल्पनापि अशक्या।
ABILITY VERB:
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वातरोगः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP