Dictionaries | References व वायुः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वायुः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun भारतीयदर्शनानुसारेण शरीरे वर्तमानः प्राणस्य मुख्यः आधारः। Ex. प्राण-अपान-समान उदान व्यानाः इत्येते वायोः पञ्चभेदाः। HYPONYMY:अपानः प्राणः समानः व्यानः उदानः ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujવાયુ noun विश्वगमनवान् विश्वव्यापी तथा च यस्मिन् जीवाः श्वसन्ति। Ex. वायुं विना जीवनस्य कल्पनापि अशक्या। ABILITY VERB:वा HYPONYMY:वायुः आवहः मन्थरुः कूर्मः उच्छवास निश्वासः वातः वायुमण्डलम् हञ्जिः चक्रवातः मलयानिलः झञ्झावातः पश्चिमवायुः पूर्वानीलः ग्रीष्मवायुः पर्जन्यकालः अमरः ONTOLOGY:प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:वातः अनिलः पवनः पवमानः प्रभञ्जनः श्वसनः स्पर्शनः मातरिश्वा सदागतिः पृषदश्वः गन्धवहः गन्धवाहः आशुगः समीरः मारुतः मरुत् जगत्प्राणः समीरणः नभस्वान् अजगत्प्राणः खश्वासः वाबः धूलिध्वजः फणिप्रियः वातिः नभःप्राणः भोगिकान्तः स्वकम्पनः अक्षतिः कम्पलक्ष्मा शसीनिः आवकः हरिः वासः सुखाशः मृगवाबनः सारः चञ्चलः विहगः प्रकम्पनः नभः स्वरः निश्वासकः स्तनूनः पृषताम्पतिः शीघ्रःWordnet:asmবায়ু benহাওয়া gujહવા hinहवा kanಗಾಳಿ kasہَوَہ kokवारो malവായു marवायू mniꯅꯨꯡꯁꯤꯠ nepहावा oriପବନ panਹਵਾ tamகாற்று telగాలి urdہوا , باد see : वातरोगः Related Words वायु વાયુ वायुः ਵਾਯੂ বায়ু वाय ہَوَہ वारो காற்று గాలి हवा हावा ପବନ ਹਵਾ હવા ಗಾಳಿ वायू ବାୟୁ വായു হাওয়া air बार आवकः खश्वासः गन्धवहः कम्पलक्ष्मा अक्षतिः अजगत्प्राणः वातिः वाबः शसीनिः जगत्प्राणः चञ्चलः भोगिकान्तः मातरिश्वा मृगवाबनः फणिप्रियः धूलिध्वजः नभःप्राणः निश्वासकः पवनः पृषताम्पतिः स्तनूनः स्पर्शनः स्वकम्पनः आशुगः गन्धवाहः सदागतिः समीरणः श्वसनः पवमानः सुखाशः शीन्त flatus समीरः वसन्तसखः अपानवायुः मारुतः मन्थरुः पश्चिमवायुः aether ग्रीष्मवायुः वातपूरः वायव्यास्त्रम् वायुगण्डः विहगः वीजनम् वस्तुः व्यानः अनिलः अपानः जीवनः मलयानिलः धाराघोषः नभः नरसारः निश्वासः पर्जन्यकालः पूर्वानीलः प्रभञ्जनः प्राग्वातः प्राणवायुः हञ्जिः वायुमण्डलम् वायुयन्त्रम् शीघ्रः मिन्मिन miasm zephyr वात निबिडित वासः अनिलकोषः अष्टमूर्तिः flatulence hydrogen चारवायु नभस्वान् प्रकम्पनः वातः आवहः Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP