ग्रीष्मे वान् उष्णः तथा च वेगवान् वायुः।
Ex. ग्रीष्मवायोः रक्षणार्थम् शीतपदार्थाः सेवनीयाः।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmলু
bdगुदुं बार
benলু
gujલૂ
hinलू
kanಬಿಸಿಲು
kasلوٗ
kokगरमी
malഉഷ്ണവായു
marझळ
mniꯑꯁꯥꯕ꯭ꯅꯨꯡꯁꯤꯠ
nepलु
oriଲୁ
panਲੂ
tamஅனல்காற்று
telవడగాలి
urdلو , بادسموم