Dictionaries | References

वायव्यास्त्रम्

   
Script: Devanagari

वायव्यास्त्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  काचित् इषुः यस्याः प्रयोगेण प्रचण्डः वायुः वहति ।   Ex. वायव्यास्त्रस्य उल्लेखः पुराणेषु अस्ति
ONTOLOGY:
पौराणिक वस्तु (Mythological)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP