शरीरस्थेषु पञ्चसु वायुषु सर्वशरीरगः वायुः।
Ex. शरीरस्थस्य रसस्य संवहनस्य तथा स्वेदरुधिरादीनां स्रावणस्य कार्यं व्यानः करोति।
HOLO MEMBER COLLECTION:
पञ्चप्राणः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benব্যান বায়ু
gujવ્યાન વાયુ
hinव्यान वायु
kokव्यान
marव्यानवायू
oriବ୍ୟାନବାୟୁ
panਵਯਾਨ ਵਾਯੂ
urdویان وایُو