Dictionaries | References

योगः

   
Script: Devanagari

योगः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  आत्मतत्त्वस्य चिन्तनेन परमात्मना सह समवायः ।   Ex. दीर्घकालस्य तपसा योगी योगं प्राप्तवान् ।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
Wordnet:
 noun  चित्तवृत्तिनिग्रहार्थे क्रियमाणानि योगोक्तकर्माणि।   Ex. सः प्रतिदिनं योगं करोति।
ONTOLOGY:
धर्म (Religion)विषय ज्ञान (Logos)संज्ञा (Noun)
 noun  कालविशेषः ।   Ex. योगस्य सप्तविंशतिः विभागाः सन्ति
 noun  उपयुक्तस्य अवस्था गुणः भावः वा ।   Ex. गुणदोषाः योगश्च टीकायाः भागः
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
 noun  ज्योतिषशास्त्रानुसारेण कश्चित् विशिष्टः कालः यः सूर्यस्य चन्द्रमसः वा विशिष्टे स्थाने आगमनेन भवति ।   Ex. सप्तविंशतिः योगाः सन्ति
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasیوگ , جوگ
   see : मेलनम्, योगशास्त्रम्, एकता, अवसरः, प्रयोगः, यौगिकपदार्थः, संयोगः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP