Dictionaries | References य योगः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 योगः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun आत्मतत्त्वस्य चिन्तनेन परमात्मना सह समवायः । Ex. दीर्घकालस्य तपसा योगी योगं प्राप्तवान् । ONTOLOGY:मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)Wordnet:gujયોગ kanಯೋಗ noun चित्तवृत्तिनिग्रहार्थे क्रियमाणानि योगोक्तकर्माणि। Ex. सः प्रतिदिनं योगं करोति। HYPONYMY:अन्तर्योगः कर्मयोगः प्रत्याहारः अष्टाङ्गयोगः धारणा ONTOLOGY:धर्म (Religion) ➜ विषय ज्ञान (Logos) ➜ संज्ञा (Noun)Wordnet:asmযোগসাধনা bdजग खालामनाय kanಯೋಗ kokयोग malയോഗ marयोग mniꯌꯣꯒ oriଯୋଗ panਯੋਗ tamயோகா telయోగా urdجوگ , یوگ , یوگا noun कालविशेषः । Ex. योगस्य सप्तविंशतिः विभागाः सन्ति noun उपयुक्तस्य अवस्था गुणः भावः वा । Ex. गुणदोषाः योगश्च टीकायाः भागः । ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:उचितत्वम् अनुरूपम्Wordnet:hinउपयुक्ततता noun ज्योतिषशास्त्रानुसारेण कश्चित् विशिष्टः कालः यः सूर्यस्य चन्द्रमसः वा विशिष्टे स्थाने आगमनेन भवति । Ex. सप्तविंशतिः योगाः सन्ति । HYPONYMY:घातकयोगः ONTOLOGY:अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:kasیوگ , جوگ see : मेलनम्, योगशास्त्रम्, एकता, अवसरः, प्रयोगः, यौगिकपदार्थः, संयोगः Related Words उपयुक्ततता योगः योग યોગ ಯೋಗ വ്യക്തിപരമായ compound meeting chemical compound ଯୋଗ യോഗം use ਯੋਗ usage utilisation utilization yoga oneness employment যোগ unity exercise encounter time अनुरूपम् inbeing दलयोगः mistion अतिगण्डः अन्तर्योगः उचितत्वम् एकसप्ततिः समायोगः indictment त्रिसप्ततिः चतुःसप्ततिः नवत्याधिकैकशत द्विनवतिः द्विषष्टिः द्व्यशीतिः पितृरिष्टम् collocution conjuncture sorcery weir कर्मयोगः कौचुमार intermixture joining conjunct accusation घातकयोगः अधियोग enchantment jugglery amalgamation कूर्चः शान्तिः व्यतीपातः अर्धसम बुद्धिजीविन् राजयोगः intervention dedication conjuration affinity incantation magic expedient junction सम्पर्कः अभवत् अरिष्टः indifference opportunity appliance assiduity पारग्रामिक subserve devotion connexion consonant वज्रः conjunction pursuit माघी ध्यानयोग union meditation embezzle copulate addition कपिलाषष्ठी सन्धिः solution opportune mental interrogate cite application Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP