Dictionaries | References

द्व्यशीतिः

   
Script: Devanagari

द्व्यशीतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अशीतेः द्वयोः च योगेन प्राप्ता संख्या।   Ex. चत्वारिंशतः द्विचत्वारिंशतः च योगः भवति द्व्यशीतिः।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP