रङ्गमञ्चस्य पटः।
Ex. यदा यवनिका दूरीकृता तदा सर्वे नटाः दृग्गोचराः जाताः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
द्वारादिषु वातादीनां संवारणार्थे अवलग्नं वस्त्रम्।
Ex. तस्य द्वारे जीर्णा यवनिका अस्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
चित्राधारे वर्तमाना वननगरपर्वतादिसदृशं प्राकृतिकदृश्यम् ।
Ex. एषा यवनिका अतीव चित्ताकर्षका अस्ति ।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)