Dictionaries | References

बन्धुः

   
Script: Devanagari

बन्धुः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्नेहयुक्ताः सम्बन्धाः यैः सह सन्ति ते स्वजनाः।   Ex. रामेण स्वविवाहे बन्धवः एव आहूताः।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  वर्णवृत्तविशेषः।   Ex. बन्धोः प्रत्येकस्मिन् चरणे त्रयः भगणाः तथा द्वौ गुरू भवतः।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पुरुषाणां कृते एकं सम्बोधनम्।   Ex. बन्धो! मम सहाय्यताम् आवश्यकी वा।
ONTOLOGY:
उपाधि (Title)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasبٲیۍ صٲب
mniꯏꯌꯥꯝꯕ꯭ꯏꯕꯨꯡꯉꯣ
urdبھائی صاحب , بھائی
 noun  वृत्तविशेषः ।   Ex. बन्धोः उल्लेखः कोशे वर्तते
   see : बन्धूकः, बन्धुता, धनम्, मित्रम्, स्वजनः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP