Dictionaries | References ख खदिरः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 खदिरः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun ऋषिविशेषः। Ex. खदिरस्य नाम गृह्यसूत्रे अस्ति। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benখদির gujખદિર hinखदिर kasکٔھدِر , کٔھدِد ریٚش kokखदीर marखदिर oriଖଦିର panਖਦੀਰ urdکھدِر , کھدِررِشی noun वर्वूरजातीयः वृक्षः। Ex. खदिरात् अर्कः निष्कासयन्ति। HYPONYMY:अरिमेदः MERO COMPONENT OBJECT:खदिरः ONTOLOGY:वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:गायत्री बालतनयः दन्तधावनः तिक्तसारः कण्टकीद्रुमः बालपत्रः खद्यपत्री क्षितिक्षमः सुशल्यः वक्रकण्टः यज्ञाङ्गः जिह्वाशल्यः कण्टी सारद्रुमः कुष्ठारिः बहुसारः मेध्यः बालपुत्रः रक्तसारः कर्कटी जिह्वशल्यः कुष्ठहृत् बालपत्रकम् यूपद्रुमः क्षमाWordnet:benখয়ের gujખેર hinखैर kanಕಾಚು kokखैर malസമാഹരണം marखैर oriଖଇର panਖਦਿਰ tamகாசிக்கட்டி telతుమ్మచెట్టు urdکھیر , کیکر , ببول , مغیلاں , چھوئی موئی کا پودا noun खदिरकाष्ठात् प्राप्तः द्रवपदार्थः। Ex. जनः ताम्बूलेन सह खदिरम् अत्ति। HOLO COMPONENT OBJECT:खदिरः HOLO STUFF OBJECT:ताम्बूलम् HYPONYMY:अरिमेदः ONTOLOGY:खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:श्वेतसारः खद्यपत्रीWordnet:asmকাথা bdखयेर gujકાથો hinकत्था kasکَتھہٕ بِسکِٹ malകരിങ്ങാലി mniꯀꯊꯥ nepकत्था tamகத்தைக்காம்பு telదుగ్గు urdکتھا noun एकः पुरुषः । Ex. खदिरस्य उल्लेखः अश्वादिगणे वर्तते see : धनिकः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP