Dictionaries | References

केशरः

   
Script: Devanagari

केशरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुपविशेषः शीतप्रदेशे जातः क्षुपः यः सुगन्धार्थे ख्यातः।   Ex. केशरात् प्राप्तः सुगन्धितः पदार्थः धार्मिककार्ये अपि उपयुज्यते।
MERO COMPONENT OBJECT:
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
   see : पुन्नागः, बकूलः, केसरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP