Dictionaries | References उ उपक्रमः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 उपक्रमः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सम्यक् विचारं कृत्वा तथा च हानिलाभादिन् विचिन्त्य कृता योजना । Ex. अयं सर्वकारस्य उपक्रमः । ONTOLOGY:अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अनुसन्धानम् see : चिकित्सा, योजना, यत्नः, आमुखम्, उपचारः, आरम्भः, आरम्भः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP