Dictionaries | References
o

offer

   
Script: Latin

offer

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:
bdगनाय , मानि , राजि जा , गानायथि हो , फाननो लाबो , हो , बाव , खालाम
malഅര്‍പ്പിക്കപ്പെടുക
urdماننا , اتفاق رکھنا , اتفاق کرنا راضی ہونا , تسلیم کرنا , قبول کرنا

offer

बैंकिंग शब्दांवली  | English  Marathi |   | 
   (n.)प्रस्ताव (विक्रय,नियुक्ति, बोली या दाम लगाने आदि का) (vb.) प्रस्तुत करना

offer

   देऊ करणे
   अर्पण करणे
   (to propose) प्रस्ताव करणे, प्रस्तुत करणे
   देणे (as in to offer remarks on -वर अभिप्राय देणे, - वर शेरा देणे)
  न. देऊ करणे
  पु. देकार
  स्त्री. मागणी
  पु. law Cin, (proposal) प्रस्ताव
  स्त्री. देऊ केलेली किंमत

offer

offer

लोकप्रशासन  | English  Marathi |   | 
   देऊ करणे
   (to propose) प्रस्ताव करणे, प्रस्तुत करणे
   n.
  न. देऊ करणे
  पु. देकार
  स्त्री. मागणी
  पु. प्रस्ताव
  स्त्री. (the price named by one proposing to buy) देऊ केलेली किंमत

offer

अर्थशास्त्र | English  Marathi |   | 
   देऊ करणे
   (to propose) प्रस्ताव करणे, प्रस्तुत करणे
  पु. देऊ करणे (न.). देकार
  स्त्री. मागणी
  पु. प्रस्ताव
  स्त्री. (the price named by one proposing to buy) देऊ केलेली किंमत

offer

न्यायव्यवहार  | English  Marathi |   | 
   प्रस्ताव करणे
   प्रविदा करणे, देऊ करणे
  पु. प्रस्ताव
  स्त्री. प्रविदा
  न. देऊ करणे

offer

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Offer,v. t.उप-नी 1 P, उप-हृ 1 P, प्र-उप- -कॢप् c., उप-स्था c. (स्थापयति); प्र-दा 3 U, 1 P, प्रति-पद् c., निविद् c., c. (अर्पयति), निक्षिप् 6 P. स्पृश् c., उपहारं दा, उपढौक् c.
   2उपन्यस् 4 U. उप-क्षिप्, पुरो नि-धा 3 U, अभि-धा, निर्-उद्-दिश् 6 P.
ROOTS:
उपन्यस्उपक्षिप्पुरोनिधाअभिधानिर्उद्दिश्
   3प्र-, दृश् c., प्रकटीकृ; प्रसृ c., प्रक्षिप्.
   4दा desid. (दित्सति-ते).
ROOTS:
दादित्सतिते
   5 (As an oblation) उपहृ, निवप् 1 U, निर्वप्, उत्सृज् 6 P, c., उपहारीकृ, उपायनीकृ; ‘o. mango-sprouts in memory of Smara’ स्मरमुद्दिश्य निवपेः सहकारमंजरीः (K. iv. 38); ‘water o. ed to the manesनि- -वापसलिलं; ‘o. a burnt oblationहु
ROOTS:
उपहृनिवप्निर्वप्उत्सृज्उपहारीकृउपायनीकृस्मरमुद्दिश्यनिवपेसहकारमंजरीनिवापसलिलंहु
   3 P; ‘o. a priceमूल्यं निर्दिश् or अभि-धा; ‘o. violenceबलात्कारं कृ. -v. i.उप- -स्था 1 U, आविः-प्रादुः-भू 1 P, उपनम् 1 P, दृश्-लक्ष् pass., आ-नि-पत् 1 P.
ROOTS:
मूल्यंनिर्दिश्अभिधाबलात्कारंकृउपस्थाआविप्रादुभूउपनम्दृश्लक्ष्आनिपत्
   2 (show willingness) ex. by desid. form, or वद् 1 P, with future; ‘he o. -ed to aid meतव साहाय्यं करिष्या- -मीति उवाद.
ROOTS:
वद्तवसाहाय्यंकरिष्यामीतिउवाद
   3प्रयत् 1 A, उद्यम् 1 A, चेष्ट् 1 A, उत्-जृंभ् 1 A; see
ROOTS:
प्रयत्उद्यम्चेष्ट्उत्जृंभ्
   attempt.-s. उपन्यासः, उपक्षेपः, प्रस्तावः, अभिधानं, निर्देशः, वचनं, निवेदनं; sometimes प्रार्थना; ‘o. for marriageविवाह- -प्रार्थना; ‘makes an o. of’ दित्सति.
ROOTS:
उपन्यासउपक्षेपप्रस्तावअभिधानंनिर्देशवचनंनिवेदनंप्रार्थनाविवाहप्रार्थनादित्सति
   2 प्रयत्नः, उद्यमः, प्रवृत्तिf.
ROOTS:
प्रयत्नउद्यमप्रवृत्ति
   -er,s.उपहर्तृ उपनेतृ, अर्पकः, निवेदकः, होतृ. all m.
ROOTS:
उपहर्तृउपनेतृअर्पकनिवेदकहोतृ
   -ing, s.उपहरणं, उपनयनं, अर्पणं.
ROOTS:
उपहरणंउपनयनंअर्पणं
   2बलिदानं, बलिकर्मन्n.निर्वपणं, हवनं.
ROOTS:
बलिदानंबलिकर्मन्निर्वपणंहवनं
   3उपायनं, उप- -हारः, उत्सर्गः, बलिः, दानं;see
ROOTS:
उपायनंउपहारउत्सर्गबलिदानं
   oblation,
   mane. 4 (sacrificial) हविस्n.,हव्यं, हुतं, आहुतिf.
ROOTS:
हविस्हव्यंहुतंआहुति
   5अर्घः, उपायनं, प्राभृतं.
ROOTS:
अर्घउपायनंप्राभृतं

offer

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   
To OFFER , v. a.
(present for acceptance) उपहृ (c. 1. -हरति -हर्त्तुं), समुपहृ, आहृ, उपाहृ, अभ्याहृ, उपहारीकृ, उपस्था in form."> caus. (-स्थाप-यति -यितुं), उपनी (c. 1. -नयति -नेतुं), प्रदा (c. 3. -ददाति -दातुं), अभिदा, सम्प्रदा, उपदा, प्रयम् (c. 1. -यच्छति -दातुं), सम्प्रयम्, प्रतिपद् (c. 10. -पादयति -यितुं), in form."> caus. (अर्पयति -यितुं), समृ, निविद् (c. 10. -वेदयति -यितुं), उपढौक (nom. उपढौकयति -यितुं), ग्रह् (c. 10. ग्राहयति -यितुं), प्रतिग्रह्, निक्षिप् (c. 6. -क्षिपति -क्षेप्तुं), लभ् in form."> caus. (लम्भयति -यितुं), स्पृश् (c. 10. स्पर्शयति -यितुं), उपहरणं कृ. —
(propose, make a proposal) उपन्यस् (c. 4. -अस्यति -असितुं), अभिधा (c. 3. -दधाति -धातुं), निर्दिश् (c. 6. -दिशति -देष्टुं), प्रदिश्, आदिश्, उपन्यासंकृ, प्रतिज्ञां कृ. —
(Exhibit) दृश् (c. 10. दर्शयति -यितुं), प्रदृश्, प्रसृ (c. 10. -सारयति -यितुं), प्रत्यक्षीकृ. —
(present, as a sacrifice or oblation) उपहृ, उपहारीकृ, निविद्, निवेदनं कृ, निर्वप् (c. 1. -वपति-वप्तुं), निर्वपणं कृ, उत्सर्गं कृ, उत्सृज् (c. 6. -सृजति -स्रष्टुं), बलिं कृ, बलि-दानं कृ, उपायनं कृ, अर्पणं कृ, समर्पणं कृ. —
(Offer a burnt offer- ing) होमं कृ, हु (c. 3. जुहोति, होतुं), हव्यं कृ, हवनं कृ, आहवनं कृ,
(Offer a price) अमुकमूल्यं दित्सामीति or दातुमिच्छामीति वद् (c. 1. वदति -दितुं) or अभिधा, मूल्यम् अभिधा. —
(Offer violence) बलात्कारं कृ.
ROOTS:
उपहृहरतिहर्त्तुंसमुपहृआहृउपाहृअभ्याहृउपहारीकृउपस्था(स्थापयतियितुं)उपनीनयतिनेतुंप्रदाददातिदातुंअभिदासम्प्रदाउपदाप्रयम्यच्छतिसम्प्रयम्प्रतिपद्पादयतियितुं(अर्पयतिसमृनिविद्वेदयतिउपढौकउपढौकयतिग्रह्ग्राहयतिप्रतिग्रह्निक्षिप्क्षिपतिक्षेप्तुंलभ्(लम्भयतिस्पृश्स्पर्शयतिउपहरणंकृउपन्यस्अस्यतिअसितुंअभिधादधातिधातुंनिर्दिश्दिशतिदेष्टुंप्रदिश्आदिश्उपन्यासंप्रतिज्ञांदृश्दर्शयतिप्रदृश्प्रसृसारयतिप्रत्यक्षीकृनिवेदनंनिर्वप्वपतिवप्तुंनिर्वपणंउत्सर्गंउत्सृज्सृजतिस्रष्टुंबलिंबलिदानंउपायनंअर्पणंसमर्पणंहोमंहुजुहोतिहोतुंहव्यंहवनंआहवनंअमुकमूल्यंदित्सामीतिदातुमिच्छामीतिवद्वदतिदितुंमूल्यम्बलात्कारं
   
To OFFER , v. n.
(present itself, be at hand) उपस्था (c. 1. -तिष्ठति-स्थातुं), उपस्थितः -ता -तं भू, प्रस्तुतः -ता -तं भू, दृश् in form."> pass. (दृश्यते),लक्ष् in form."> pass. (लक्ष्यते), प्रादुर्भू, आविर्भू. —
(Declare a willing- ness) expressed by the desid. form, or by the future or present tense in conjunction with the root वद्; as,
he offers to go,’ जिगमिषामि or गमिष्यामि or गच्छामि इति वद् (c. 1. वदति -दितुं) or प्रवद्. —
(make an attempt) उद्यमं कृ, उद्योगं कृ,उद्यतः &c. भू, उद्युक्तः &c. भू or अस्,
ROOTS:
उपस्थातिष्ठतिस्थातुंउपस्थिततातंभूप्रस्तुतदृश्(दृश्यते)लक्ष्(लक्ष्यते)प्रादुर्भूआविर्भूवद्जिगमिषामिगमिष्यामिगच्छामिइतिवद्वदतिदितुंप्रवद्उद्यमंकृउद्योगंउद्यतउद्युक्तअस्
   OFFER , s.
(proposal) उपन्यासः, प्रतिज्ञा, निवेदनं, निर्देशः, प्रदेशनं,वाक्यं, अभिधानं. —
(Of a price) मूल्यदित्सा, अमुकमूल्यं दित्सामीतिवादः or ख्यापनं. —
(attempt) उद्यमः, उद्योगः, प्रवृत्तिःf., उपक्रमः.
ROOTS:
उपन्यासप्रतिज्ञानिवेदनंनिर्देशप्रदेशनंवाक्यंअभिधानंमूल्यदित्साअमुकमूल्यंदित्सामीतिवादख्यापनंउद्यमउद्योगप्रवृत्तिउपक्रम

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP