Dictionaries | References

उद्घाटय

   
Script: Devanagari

उद्घाटय

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  उद्घाटनप्रेरणानुकूलः व्यापारः।   Ex. नैकवारं प्रार्थ्य अहं तेन द्वारम् औद्घाटयम्।
HYPERNYMY:
ONTOLOGY:
कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
 verb  आच्छादितस्य अनावृतानुकूलः व्यापारः।   Ex. कः अपि आगच्छति द्वारम् उद्घाटय।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
Wordnet:
 verb  प्रतिबद्धस्य पुनः कार्यप्रचलनानुकूलः व्यापारः।   Ex. प्रणालविभागः दशदिनाभ्यन्तरे अमुं प्रणालम् उद्घाटयिष्यते।
ONTOLOGY:
कार्यसूचक (Act)कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : प्रकाशय

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP