Dictionaries | References

आसेधः

   
Script: Devanagari

आसेधः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि मनुष्यस्य रक्षणार्थं गोपनार्थं वा कृता व्यवस्था।   Ex. अस्य भागस्य दुर्वृत्तस्य आसेधः कृतः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्यापि राज्येन राज्यस्य अधिकारिणा वा दत्तः सः दण्डः यस्मिन् दण्डितः सुरक्षितस्थाने पर्यवेक्षणे स्थापयति ।   Ex. आसेधात् अनन्तरम् अपि सः पलितः
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : कारावासः, काराबन्धनम्, परासेधः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP