Dictionaries | References अ अन्तः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 अन्तः हिन्दी (hindi) WN | Hindi Hindi | | See : भीतरी Rate this meaning Thank you! 👍 अन्तः नेपाली (Nepali) WN | Nepali Nepali | | See : आन्तरिक, आन्तरिक Rate this meaning Thank you! 👍 अन्तः A Sanskrit English Dictionary | Sanskrit English | | अन्तः (for अन्त॑र् See col.2). Rate this meaning Thank you! 👍 अन्तः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun कस्यापि वृतान्तस्य कथनस्य वा अन्तिमं चरणम् येन तद्विषये सर्वं ज्ञायते। Ex. अस्य पुस्तकस्य अन्तं पठित्वा एव कोऽपि निष्कर्षः शक्यः। ONTOLOGY:भाग (Part of) ➜ संज्ञा (Noun) SYNONYM:अन्तम् समाप्तिः निष्पत्तिः सिद्धिः पर्यन्तम् प्रान्तः समन्तः पारः पारम् अवसानम् पर्यवसानम् अवसायः अवसादः अवसन्नता सातिः सायःWordnet:benঅন্ত gujઅંત kasاَنٛد , ٲخٕر , اِختِتام oriଶେଷଭାଗ telచివర urdخاتمہ , اختتام , تکمیل adverb कस्याम् अपि सीमायाम् अथवा कस्मिन् अपि स्थाने। Ex. कृपया अन्तः प्रविशतु। MODIFIES VERB:अस् कृ ONTOLOGY:स्थानसूचक (Place) ➜ क्रिया विशेषण (Adverb) SYNONYM:अभ्यन्तरम्Wordnet:asmভিতৰলৈ benভেতরে gujઅંદર hinअंदर kasاَنٛدَر kokभितर malഅകത്ത് mar आत nepभित्र oriଭିତର panਅੰਦਰ telలోపలికి urdاندر , درون , اندرون , بھیتر noun केषामपि वस्त्वादीनां समापनम्। Ex. कलियुगस्य अन्तः निश्चितः। SYNONYM:समाप्तिःWordnet:benইতি gujઅંત kasاَنٛد malഅവസാനം telఅంతము urdخاتمہ , اختتام See : लक्ष्यः, क्षेत्रम्, सीमा, अभ्यन्तरे, मृत्युः Related Words अन्तः अन्तः सम्पूरय अन्तः सलिला अंतस्सलिला داخلی بہاؤ અંતસલીલા ଅନ୍ତଃସଲୀଳା अन्तः शारीरिक भाग inward చివర ଶେଷଭାଗ अंदर भितर اَنٛدَر లోపలికి અંદર ਅੰਦਰ ভিতৰলৈ ভেতরে അകത്ത് boundary आत अंत অন্তঃসলিলা উপসংহাৰ शेवट goal end भित्र inwards உள்ளே অন্ত ಕೊನೆ bound internal final stage सिङाव ਅੰਤ ଭିତର जोबथि bounds അവസാനം death finish in destination முடிவு અંત terminate expiry last सदस समन्तः श्लेषण अन्तःपार्श्व अन्तर्वंश अवसायः सायः decease निष्पत्तिः समाप्तिः उदग्रयति सातिः अन्तम् अभ्यन्तरम् पर्यवसानम् स्मयिन् उपान्तम् आस्फोटः कठिनान्तःकरण कुरीतिः शोकान्तक अन्तःक्रिया अन्तवर्गः fag end गुप्तद्वारम् दीक्षान्तः छिद्रान्तर् मुगलः युगान्तः निमग्नम् पार्श्व्य परिवहनस्थलम् पर्यन्तम् bourn ending सुखान्तः termination क्षुद्रान्त्रम् अन्तरङ्गम् रासायनिक तत्त्वम् आन्तरिक वात निबिडित विनिष्क्रम् अन्तःसलिल अयनान्तः अवसादः नालकूपः परिणामः परिभ्रमखेलनकम् Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP