Dictionaries | References
b

bound

   
Script: Latin

bound

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
benলাফ ঝাপ
gujઊછળ કૂદ , ધમાચકડી , તોફાન
malചാടല്‍ , കുതിക്കല്‍
urdسرحد , حد , کنارہ , دائرہ , سرحدی لائن , اچھلن , کود
 verb  

bound

   सीमा बंआधणे, हद्द घालणे
   (to jump, to bounce) उसळणे
  स्त्री. सीमा
   law (constrained by the obligations of a bond) बद्ध, बांधलेला
   (as bound for) -कडे जाणारा

bound

भौतिकशास्त्र  | English  Marathi |   | 

bound

गणितशास्त्र | English  Marathi |   | 
  पु. बंध
   greatest lower bound महत्तम अवबंध
   least upper bound लघुत्तम अवबंध
   lower bound अवबंध
   upper bound उद्बंध

bound

ग्रंथालयशास्त्र | English  Marathi |   | 
   बांधणी केलेले
   बांधीव

bound

न्यायव्यवहार  | English  Marathi |   | 
   बद्ध
  स्त्री. सीमा
   सीमा घालणे, सीमा आखणे
   सीमानिशी वर्णन करणे

bound

भूगोल  | English  Marathi |   | 
   बद्ध, बांधलेला
  स्त्री. सीमा
   (are bound together एकमेकांशी बद्ध असतात)

bound

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Bound,s.प्लुतिf.,प्लुतं, वल्गनं.
ROOTS:
प्लुतिप्लुतंवल्गनं
   2मर्यादा, सीमन्f.,सीमा, प्रांतः, पर्यंतः, अंतः.
ROOTS:
मर्यादासीमन्सीमाप्रांतपर्यंतअंत
   3प्रति- -घातः, उत्पतनं. -v. t. Ex. by सीमा, प्रांत; ‘b. ed on the south by the oceanअस्य दक्षिणा सीमा सागरः; ‘b. ed by dales on all sides’ दरीपरिगतः;see
ROOTS:
प्रतिघातउत्पतनंसीमाप्रांतअस्यदक्षिणासीमासागरदरीपरिगत
   border. 2 नियम् 1 P, निग्रह् 9 P. -v. i.उत्प्लु 1 A, वल्ग् 1 P.
   -up,उत्पत् 1 P.
   -less,œ. अनंत, अमित, निःसीम, निरवधि.
   -Boun-
   -dary,s.सीमा, सीमन्f.,मर्यादा, पर्यंतः, प्रांतः, अवधिः.
ROOTS:
सीमासीमन्मर्यादापर्यंतप्रांतअवधि

bound

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   BOUND , s.
(A limit) अन्तः -न्तं, समन्तः, पर्य्यन्तं, प्रान्तः, सीमा, परिसीमा,अवधिःm., मर्य्यादा;
without bounds,’ अनन्तः -न्ता -न्तं, अत्यन्तः-न्ता -न्तं. —
(A leap) प्लवः, प्लवनं, प्लुतं. —
(rebound) प्रतिघातः,प्रतिहतिःf., उत्प्लवः, उत्पतनं.
ROOTS:
अन्तन्तंसमन्तपर्य्यन्तंप्रान्तसीमापरिसीमाअवधिमर्य्यादाअनन्तन्ताअत्यन्तप्लवप्लवनंप्लुतंप्रतिघातप्रतिहतिउत्प्लवउत्पतनं
   
To BOUND , v. a.
(To limit) प्रान्त (nom. प्रान्तयति -यितुं), समन्त,समर्य्यादं -दां -दं कृ, पर्य्यन्तं कृ. —
(To restrain) नियम् (c. 1. -यच्छति-यन्तुं), निग्रह् (c. 9. -गृह्लाति -ग्रहीतुं).
ROOTS:
प्रान्तप्रान्तयतियितुंसमन्तसमर्य्यादंदांदंकृपर्य्यन्तंनियम्यच्छतियन्तुंनिग्रह्गृह्लातिग्रहीतुं
   
To BOUND , v. n.प्लु (c. 1. प्लवते, प्लोतुं), वल्ग् (c. 1. वल्गति, वल्गितुं), आवल्ग्. —
(To rebound) उत्प्लु, उत्पत् (c. 1. -पतति -पतितुं).
ROOTS:
प्लुप्लवतेप्लोतुंवल्ग्वल्गतिवल्गितुंआवल्ग्उत्प्लुउत्पत्पततिपतितुं
   BOUND , p. p.बद्धः -द्धा -द्धं, निबद्धः -द्धा -द्धं, निबन्धितः -ता -तं, सन्धितः-ता -तं, सन्धानितः -ता -तं, सन्दितः -ता -तं, मूतः -ता -तं, मूर्णः -र्णा -र्णं,उद्दितः -ता -तं, सितः -ता -तं. —
(In, leather) चर्म्मावनद्धः -द्धा -द्धं,चर्म्माच्छादितः -ता -तं;
dignity is bound up with
(dependent on) riches,’ गौरवं धननिबन्धितं or धनप्रतिष्ठितं or धनसम्बद्धं.
ROOTS:
बद्धद्धाद्धंनिबद्धनिबन्धिततातंसन्धितसन्धानितसन्दितमूतमूर्णर्णार्णंउद्दितसितचर्म्मावनद्धचर्म्माच्छादिततंगौरवंधननिबन्धितंधनप्रतिष्ठितंधनसम्बद्धं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP