Dictionaries | References
p

panic

   
Script: Latin

panic

English WN - IndoWordNet | English  Any |   | 
 noun   verb  
Wordnet:

panic

  स्त्री. (sudden widespread fear) घबराट
  स्त्री. धास्ती
   fear

panic

परिभाषा  | English  Marathi |   | 
  पु. आतंक

panic

लोकप्रशासन  | English  Marathi |   | 
  स्त्री. घाबराट
  स्त्री. धास्ती

panic

अर्थशास्त्र | English  Marathi |   | 
  स्त्री. घबराट
  स्त्री. धास्ती

panic

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Panic,s.संत्रासः, समुद्वेगः, महासाध्वसं, विप्लवः, आकस्मिकभयं, त्रासः; ‘p.-struck or -seizedसंत्रस्त, भयविप्लुत, विद्रावित; ‘p. in an armyपिंजलः, समुत्पिंजः
ROOTS:
संत्राससमुद्वेगमहासाध्वसंविप्लवआकस्मिकभयंत्राससंत्रस्तभयविप्लुतविद्रावितपिंजलसमुत्पिंज
   2 अणुः, प्रियंगुः.
ROOTS:
अणुप्रियंगु

panic

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PANIC , s.
(sudden fright) आकस्मिकभयं, आकस्मिकत्रासः, अकस्मादु-त्पन्नभयं, निष्कारणभयं, विद्रवः, विप्लवः, त्रासः;
general panic in a country,’ पाकः;
struck with panic,’ भयविप्लुतः -ता -तं;
‘as an army,’ पिञ्जः -ञ्जा -ञ्जं, पिञ्जलः -ला -लं, समुत्पिञ्जः &c., समुत्पिञ्जलः &c. —
(Sort of seed or grain) अणुःm., प्रियङ्गुः -ङ्गूःf., कङ्गुः -ङ्गूःf., कङ्गुनी;
field of it,’ अणव्यं.
ROOTS:
आकस्मिकभयंआकस्मिकत्रासअकस्मादुत्पन्नभयंनिष्कारणभयंविद्रवविप्लवत्रासपाकभयविप्लुततातंपिञ्जञ्जाञ्जंपिञ्जललालंसमुत्पिञ्जसमुत्पिञ्जलअणुप्रियङ्गुङ्गूकङ्गुकङ्गुनीअणव्यं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP