Dictionaries | References
o

omniscient

   
Script: Latin

omniscient

omniscient

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Omniscient,a.सर्वज्ञ, सर्वविद्-वेदिन्-बुध्, सर्वदर्शिन्-साक्षिन्, विश्वनेत्र, त्रिकालज्ञ.
ROOTS:
सर्वज्ञसर्वविद्वेदिन्बुध्सर्वदर्शिन्साक्षिन्विश्वनेत्रत्रिकालज्ञ
   -Omniscience,s.सर्वज्ञत्वं, सर्वज्ञानं.
ROOTS:
सर्वज्ञत्वंसर्वज्ञानं

omniscient

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   OMNISCIENT , a.सर्व्वज्ञः -ज्ञा -ज्ञं, सर्व्वविद्m. n., सर्व्ववेदी -दिनी -दि (न्),सर्व्वज्ञाता -त्री -तृ (तृ), कृत्स्नज्ञः &c., कृत्स्नविद्m. n., अनन्तज्ञानी&c., सर्व्वदर्शी &c., सर्व्वसाक्षी -क्षिणी -क्षि (न्), त्रिकालज्ञः &c., त्रि-कालविद्m. n., त्रिकालदर्शी &c.
ROOTS:
सर्व्वज्ञज्ञाज्ञंसर्व्वविद्सर्व्ववेदीदिनीदि(न्)सर्व्वज्ञातात्रीतृ(तृ)कृत्स्नज्ञकृत्स्नविद्अनन्तज्ञानीसर्व्वदर्शीसर्व्वसाक्षीक्षिणीक्षित्रिकालज्ञत्रिकालविद्त्रिकालदर्शी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP