Dictionaries | References
g

grumbling

   
Script: Latin

grumbling

English WN - IndoWordNet | English  Any |   | 

grumbling

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   GRUMBLING , s.गर्जनं, गर्जितं, परिगर्जनं, स्तनितं, स्तननं, मन्द्रशब्दः.गम्भीरशब्दः, गम्भीरनादः, गम्भीरध्वनिःm., गभीरशब्दः. —
(Sound of complaint) परिदेवनं -वितं, विलपनं.
ROOTS:
गर्जनंगर्जितंपरिगर्जनंस्तनितंस्तननंमन्द्रशब्द.गम्भीरशब्दगम्भीरनादगम्भीरध्वनिगभीरशब्दपरिदेवनंवितंविलपनं
   GRUMBLING , part.गम्भीरनादी -दिनी -दि (न्), मन्द्रशब्दकारी -रिणी -रि (न्).
ROOTS:
गम्भीरनादीदिनीदि(न्)मन्द्रशब्दकारीरिणीरि

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP