Dictionaries | References
f

fence

   
Script: Latin

fence

English WN - IndoWordNet | English  Any |   | 
 noun   verb  

fence

बैंकिंग शब्दांवली  | English  Marathi |   | 

fence

भौतिकशास्त्र  | English  Marathi |   | 

fence

कृषिशास्त्र | English  Marathi |   | 

fence

न्यायव्यवहार  | English  Marathi |   | 

fence

मानसशास्त्र  | English  Marathi |   | 
  पु. रक्षी

fence

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Fence,s.वृतिf.,आवरणं, प्राकारः, प्राचीरं, वेष्टनं, वरणः, शा(सा)लः.
ROOTS:
वृतिआवरणंप्राकारप्राचीरंवेष्टनंवरणशा(सा)ल
   2रक्षा-क्षणं, गुप्ति f. -v. t.वृत्या रक्ष् 1 P or आ-परि-वृ 5 U or c. or परिवेष्ट c. or अव-नि-रुष् 7 U, -v. i.दंडयुद्धं अभ्यस् 4 U or शिक्ष् 1 A.
ROOTS:
रक्षाक्षणंगुप्तिवृत्यारक्ष्आपरिवृपरिवेष्टअवनिरुष्दंडयुद्धंअभ्यस्शिक्ष्
   2 मुष्टियुद्धं कृ 8 U, दंडादंडि युध् 4 A.
ROOTS:
मुष्टियुद्धंकृदंडादंडियुध्
   -er,s. असि-गदा-योधः, दंडयोद्धृm.
ROOTS:
असिगदायोधदंडयोद्धृ
   -ing,s.यष्टि- -दंड-युद्धं, आयुध-शस्त्र-विद्या.
ROOTS:
यष्टिदंडयुद्धंआयुधशस्त्रविद्या
   -less,a.अ- -रक्षित, अनावृत.

fence

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   FENCE , s.आवरणं, वृतिःf., प्रान्ततो वृतिः, प्रावृतिःf., प्राकारः, प्राचीरं,अवरोधकं, वेष्टकः, वेष्ठनं, वेष्ठः, आवेष्टकः, प्रावरः, आवारः, वारणं-णी, वरणः, स्तम्भकरः, मत्तवारणं, मत्तालम्बः, गडः, नेमः, मोघः, मो--घाली. —
(Defence) रक्षा -क्षणं, गुप्तिःf., त्राणं.
ROOTS:
आवरणंवृतिप्रान्ततोप्रावृतिप्राकारप्राचीरंअवरोधकंवेष्टकवेष्ठनंवेष्ठआवेष्टकप्रावरआवारवारणंणीवरणस्तम्भकरमत्तवारणंमत्तालम्बगडनेममोघमोघालीरक्षाक्षणंगुप्तित्राणं
   
To FENCE , v. a.
(Inclose with a hedge) प्राचीरेण परिवेष्ट् (c. 1. -वेष्टते -ष्टितुं, c. 10. -वेष्टयति -यितुं) or आवृ (c. 5. -वृणोति -वरितुं-रीतुं) or परिवृ or अवरुध् (c. 7. -रुणद्धि -रोद्धुं) or निरुध् or वृin caus. (वारयति -यितुं). —
(Fortify) परिखाप्राकारादिना परिवृ or आवृ or संवेष्ट्. —
(Defend) रक्ष् (c. 1. रक्षति -क्षितुं), परिरक्ष्.
ROOTS:
प्राचीरेणपरिवेष्ट्वेष्टतेष्टितुंवेष्टयतियितुंआवृवृणोतिवरितुंरीतुंपरिवृअवरुध्रुणद्धिरोद्धुंनिरुध्वृ(वारयतियितुं)परिखाप्राकारादिनासंवेष्ट्रक्ष्रक्षतिक्षितुंपरिरक्ष्
   
To FENCE , v. n.
(Practise the art of fencing) यष्टिद्वारेण शस्त्रविद्यांor आयुधविद्याम् अभ्यस् (c. 4. -अस्यति -असितुं) or शिक्ष् (c. 1. शिक्षते-क्षितुं), त्सरुमार्गान् कृ, यष्टिमार्गान् कृ. —
(Fight with foils) यष्टियुद्धंकृ, दण्डादण्डि युद्धं कृ, यष्टिक्रीडां कृ, दण्डक्रीडां कृ.
ROOTS:
यष्टिद्वारेणशस्त्रविद्यांआयुधविद्याम्अभ्यस्अस्यतिअसितुंशिक्ष्शिक्षतेक्षितुंत्सरुमार्गान्कृयष्टिमार्गान्यष्टियुद्धंदण्डादण्डियुद्धंयष्टिक्रीडांदण्डक्रीडां

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP