To ENTANGLE , v. a.संश्लिष् in caus. (-श्लेषयति -यितुं), आश्लिष्, परि--श्लिष्, श्लिष्टीकृ, संलंग्नीकृ, ग्रन्थ् (c. 1. ग्रन्थति -न्थितुं), ग्रन्थिलीकृ,सङ्कुलीकृ, आकुलीकृ, आकुञ्च् (c. 1. -कुञ्चति -ञ्चितुं), व्यावृत् in caus. (-वर्त्तयति -यितुं), सङ्कीर्णीकृ, सम्बन्ध् (c. 9. -बघ्नाति -बन्धुं), सम्मिश्र् (c. 10. -मिश्रयति -यितुं);
‘to be entangled, as the hair,’ जट्or झट् (c. 1. जटति, झटति -टितुं);
‘to disentangle,’ उद्ग्रन्थ्, समुद्ग्रन्थ्.
ROOTS:
संश्लिष्(श्लेषयतियितुं)आश्लिष्परिश्लिष्श्लिष्टीकृसंलंग्नीकृग्रन्थ्ग्रन्थतिन्थितुंग्रन्थिलीकृसङ्कुलीकृआकुलीकृआकुञ्च्कुञ्चतिञ्चितुंव्यावृत्(वर्त्तयतिसङ्कीर्णीकृसम्बन्ध्बघ्नातिबन्धुंसम्मिश्र्मिश्रयतियितुंजट्झट्जटतिझटतिटितुंउद्ग्रन्थ्समुद्ग्रन्थ्