Dictionaries | References
e

educated

   
Script: Latin

educated

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasپوٚرمُت لیوٚکھمُت
malഅഭ്യസ്‌തവിദ്യനായ , വിദ്യാഭ്യാസമുള്ള
nepशिक्षित , साक्षर , प्राज्ञ , पढे लेखेको
panਸਿੱਖਿਅਤ , ਪੜਿਆ ਲਿਖਿਆ , ਸ਼ਾਖਸਰ
telవిద్యావంతుడు , చదువుకొన్నవాడు , చదువరి , ప్రాజ్ఞుడు , కోవిదుడు , జ్ఞానవంతుడు , ప్రజ్ఞా వంతుడు
urdتعلیم یافتہ , پڑھا لکھا , تربیت یافتہ

educated

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   EDUCATED , p. p.शिक्षितः -ता -तं, कृतविद्यः -द्या -द्यं, लब्धविद्यः -द्या -द्यं,गृहीतविद्यः -द्या -द्यं, कृताभ्यासः -सा -सं, कृतबुद्धिः -द्धिः -द्धि, कृतधीः-धीः -धि, अनुनीतः -ता -तं, विनीतः -ता -तं, शिष्टः -ष्टा -ष्टं, संवर्धितः-ता -तं, पोषितः -ता -तं, व्युत्पन्नः -न्ना -न्नं, संस्कृतः -ता -तं;
well- educated,’ सुशिक्षितः -ता -तं.
ROOTS:
शिक्षिततातंकृतविद्यद्याद्यंलब्धविद्यगृहीतविद्यकृताभ्याससासंकृतबुद्धिद्धिद्धिकृतधीधीधिअनुनीतविनीतशिष्टष्टाष्टंसंवर्धितपोषितव्युत्पन्नन्नान्नंसंस्कृततंसुशिक्षित

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP