Dictionaries | References
a

affectation

   
Script: Latin

affectation

English WN - IndoWordNet | English  Any |   | 

affectation

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   AFFECTATION , s.अहङ्कारः, वैलक्ष्यं, मानित्वं; महापण्डितो ऽहम् इतिअतिसुन्दरी अहम् इति बुद्धिर् व्यवहारो वा;
‘affectation of learning,’ पण्डितम्मन्यत्वं. —
(A branch of feminine action) अवहित्थं, न्त्था,विलासः, हावः. —
(False pretence) उपधा, छलं, छद्मn. (न्).
ROOTS:
अहङ्कारवैलक्ष्यंमानित्वंमहापण्डितोऽहम्इतिअतिसुन्दरीअहम्बुद्धिर्व्यवहारोवापण्डितम्मन्यत्वंअवहित्थंन्त्थाविलासहावउपधाछलंछद्मन्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP