Dictionaries | References

सत्यवान्

   { satyavān }
Script: Devanagari

सत्यवान्

Puranic Encyclopaedia  | English  English |   | 
   one of the commanders of the army of the Kauravas. mention is made about this commander in [Mahābhārata, Udyoga Parva, Chapter 167, Verse 30] .
SATYAVĀN I   husband of Sāvitrī who was famous for matrimonial fidelity. (For detailed story see under Sāvitrī ii).
SATYAVĀN ii   see under Ṛtambhara.

सत्यवान्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सावित्र्याः पतिः।   Ex. स्वपतिव्रतत्वेन सावित्री मृतं सत्यवन्तं जीवितम् अकरोत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  मनुचाक्षुषस्य पुत्रः ।   Ex. सत्यवतः उल्लेखः भागवतपुराणे अस्ति
 noun  अस्त्राणां प्रयोगसमये उच्चार्यमाणः एकः मन्त्रः ।   Ex. सत्यवतः उल्लेखः रामायणे अस्ति
 noun  द्युमत् सेनस्य पुत्रः ।   Ex. सत्यवतः उल्लेखः महाभारते रामायणे च अस्ति
 noun  मनुरैवतस्य पुत्रः ।   Ex. सत्यवतः उल्लेखः हरिवंशे अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP