Dictionaries | References

संवत्सरः

   
Script: Devanagari

संवत्सरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि ग्रहस्य सूर्यं परितः भ्रमणस्य सन्पूर्णः अवधिः।   Ex. बृहस्पतेः संवत्सरः पृथिव्याः संवत्सरात् दीर्घः अस्ति।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ज्योतिषशास्त्रानुसारेण पञ्चयुगेषु प्रथमः वर्षः ।   Ex. वर्तमानः संवत्सरः भवतः कृते लाभदायकः वर्तते ।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वत्सरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP