अपवित्रं वस्तुनः पवित्रीकरणम् अथवा धर्मच्युतस्य मनुष्यस्य पुनः धर्मप्रवेशे क्रियमाणं धार्मिकं कार्यम् ।
Ex. अस्मिन् आश्रमे अभ्यागतानां शुद्धिः आवश्यकी ।
ONTOLOGY:
सामाजिक कार्य (Social) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benশুদ্ধি
gujશુદ્ધિ
kanಶುದ್ಧಿ
kasپاک کَرُن
kokशुद्धी
marशुद्धि
panਸ਼ੁੱਧੀ