Dictionaries | References

शुकः

   
Script: Devanagari

शुकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  रावणस्य गुप्तचरः।   Ex. शुकः रामलक्ष्मणयोः प्रशंसाम् अकरोत् अतः रावणः अतीव क्रुद्धः अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  खगविशेषः- यः हरितवर्णीयः खगः मनुष्यवाचः अनुकरणं करोति तथा च नैकेषु गृहेषु दृश्यते।   Ex. पञ्जरे शुकः राम राम इति वदति।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  एकः असुरः ।   Ex. शुकस्य उल्लेखः हरिवंशे वर्तते
 noun  एकः सैनिकः ।   Ex. शुकस्य उल्लेखः महाभारते वर्तते
 noun  एकम् अस्त्रम् ।   Ex. शुकस्य उल्लेखः महाभारते वर्तते
 noun  गन्धर्वाणाम् एकः राजा ।   Ex. शुकस्य उल्लेखः रामायणे वर्तते
 noun  व्यासस्य पुत्रः ।   Ex. शुकस्य उल्लेखः महाभारते वर्तते
 noun  पुंविशिष्टः शुकः ।   Ex. भवान् यं शुकं मनुते सा शुकी अस्ति
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
Wordnet:
urdطوطی , سُگّہ
   see : शुकदेवः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP