दैत्यविशेषः।
Ex. शकुनेः वर्णनं पुराणेषु अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
कौरवाणां मातुलः।
Ex. शकुनिः दुर्योधनं पाण्डवानां विरुद्धम् औत्तेजयत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
urdشکونی , سوبَل , سوبَلَک